SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [३], --------------- उद्देशक: -,-------------- दारं [३], -------------- मूलं [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [५८] गखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रियाः पर्याप्सा विशेषाधिकाः, प्रभूततरप्रतरामुलसङ्ख्येयभागखण्डमानत्वात, तेभ्योऽपि त्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव तेषां प्रभूततमप्रतरामुलसङ्ख्येयभागखण्डप्रमाणत्वात् , तेभ्य एकेन्द्रियाः पर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानां पर्यासानामनन्तमानत्वात. तेभ्यः सेन्द्रियाः पर्याप्ता| विशेषाधिकाः, द्वीन्द्रियादीनामपि पर्याप्तानां तत्र प्रक्षेपात् । (गतं) तृतीयमल्पबहुत्वं, सम्प्रत्येतेषामेव सेन्द्रियादीनां प्रत्येकं पर्याप्सापर्यासगतान्यल्पबहुत्वान्याह-सर्वस्तोकाः सेन्द्रिया अपर्याप्तकाः, इह सेन्द्रियेषु मध्ये एकेन्द्रिया एव बहवः तत्रापि च सूक्ष्माः तेषां सर्वलोकापन्नत्वात् सूक्ष्माश्चापर्याप्ताः सर्वस्तोकाः पर्याप्ताः सङ्ख्येयगुणा इति सेन्द्रिया अपर्याप्साः सर्वस्तोकाः, पर्याप्ताः सङ्ख्यगुणाः, एवमेकेन्द्रिया अपि अपर्याप्ताः सर्वेस्तोकाः, पर्याप्ताः सङ्ख्येयगुणा भावनीयाः । तथा सर्वस्तोका द्वीन्द्रियाः पर्याप्तकाः, यावन्ति प्रतरेऽङ्गुलस्य सङ्ख्येयभागमा-N त्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्योऽपर्याप्ताः असङ्ख्येयगुणाः, प्रतरगतालासयभागखण्डप्रमाण-IN त्वात् , एवं त्रिचतुरिन्द्रियपश्चेन्द्रियाल्पबहुत्वान्यपि वक्तव्यानि । गतं पडल्पबहुत्वात्मकं चतुर्थमल्पबहुत्वम् । सम्प्रत्येतेषां सेन्द्रियादीनां समुदितानां पर्याप्सापर्याप्तानामल्पबहुत्वमाह-'एएसि णं भंते' इत्यादि । इदं प्रागु-N तद्वितीयतृतीयाल्पबहुत्वभावनानुसारेण खयं भावनीयं, तत्त्वतो भावितत्वात् । गतमिन्द्रियद्वारम् , इदानीं कायद्वारमधिकृत्याह दीप अनुक्रम [૨૬] ~255~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy