________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [३], -------------- मूलं [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[५८]
प्रज्ञापना- टीप्रमाणत्वात् , तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषा विष्कम्भसूच्या प्रभूततरसोययोजनकोटीकोटीप्रमाण-18
३ अल्पया: मल- त्वात्, तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्या प्रभूततमसोययोजनकोटीकोटीप्रमाणत्वात्, य. वृत्ती.
बहुत्वपदे तेभ्योऽपि अनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्योऽपि एकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां इन्द्रिया॥१२॥
सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेभ्योऽपि सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् । तदेवमुक्तमेकमी-18 ल्पब घिकानामल्पबहुत्वम् , इदानीं तेषामेवापर्याप्तानां द्वितीयमल्पबहुत्वमाह-सर्वस्तोकाः पञ्चेन्द्रिया अपर्याप्ताः, एक- सू. ५८ स्मिन् प्रतरे यावन्त्यङ्गलासपेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात तेषां तेभ्यश्चतुरिन्द्रिया अपर्याप्सा विशेपाधिकाः, प्रभूताङ्गुलासयभागखण्डप्रमाणत्वात् , तेभ्यस्त्रीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततरप्रतरालासहयेयभागखण्डमानत्वात् , तेभ्योऽपि द्वीन्द्रिया अपर्याप्ता विशेषाधिकाः, प्रभूततमप्रतराङ्गुलासङ्ग्वेयभागखण्ड-% प्रमाणत्वात् , तेभ्य एकेन्द्रिया अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् , तेभ्योऽपि सेन्द्रिया अपर्याप्ता विशेषाधिकाः, वीन्द्रियाद्यपर्यासानामपि तत्र प्रक्षेपात् । गतं द्वितीयमल्पबहुत्वम् , अधुना एतेषामेव पर्याप्तानामल्पबहुत्वमाह-सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्साः, यतोऽल्पायुषश्चतुरिन्द्रिया
lel॥१२॥ स्ततः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते, ते च स्तोका अपि प्रतरे यावन्त्यङ्गुलसनेयमा-N गमात्राणि खण्डानि तावत्प्रमाणा वेदितव्याः, तेभ्यः पञ्चेन्द्रियाः पर्याप्सा विशेषाधिकाः, प्रभूतप्रतराङ्गुलसनेयमा-IN
दीप अनुक्रम [૨૬]
wiretunaturary.com
~254~