________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [३], --------------- उद्देशक: [-1, -------------- दारं [२], -------------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [५७]
सहस्रालयटलरररररर
प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवा असङ्ख्येयगुणाः, व्यन्तराणां ज्योतिष्काणां च प्रत्येकं प्रतरासङ्ख्ययभागवर्तिश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्तगुणत्वात् , तेभ्यस्तिर्यग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगणत्वात् । तदेवं नैरयिकतिर्यग्योनिकमनुष्यदेवसिद्धरूपाणां पञ्चानामल्पबहुत्वमुक्तम् , इदानीं नरयिकति-IN का यग्योनिकतैर्यग्योनिकीमनुष्यमानुषीदेवदेवीसिद्धलक्षणानामष्टानामल्पबहुत्वमभिधित्सुरिदमाह-सर्वस्तोका मानुष्यो। -मनुष्यस्त्रियः, सङ्खयेयकोटीकोटीप्रमाणत्वात् , ताभ्यो मनुष्या असङ्खयेयगुणाः, इह मनुष्या इति संमूर्छनजा अपि। गृह्यन्ते, वेदस्थाविवक्षणात्, ते च संमूर्छनजा बान्तादिषु नगरनिर्द्धमनान्तेषु जायमाना असङ्खचेयाः प्राप्यन्ते, तेभ्यो नैरयिका असङ्खयेयगुणाः, मनुष्या हि उत्कृष्टपदेऽपि श्रेण्यसङ्खयेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते नैरयि-H कास्त्वगुलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः ततो भवत्यसङ्खधेयगुणाः, तेभ्यस्तियंग्योनिकाः खियोऽसङ्घषयगुणाः, प्रतरासक्येयभागवय॑सङ्खयेयश्रेणिनभःप्रदेशराशिप्र-IN माणत्वात् , ताभ्योऽपि देवा असङ्ख्यगुणाः, असङ्खयेयगुणप्रतरासङ्ख्येयभागवर्त्यसवयश्रेणिगतप्रदेशराशिमानत्वात् , तेभ्योऽपि देव्यः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात् , ताभ्योऽपि सिद्धा अनन्तगुणाः, तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः, अत्र युक्तिः प्रागेवोक्ता ॥ गतं गतिद्वारम् ॥ इदानी इन्द्रियद्वारमधिकृत्याह
Maraeeeलटकटक
दीप अनुक्रम [२६१]
Jumsturary.com
~251~