________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[५६)
दीप अनुक्रम
प्रज्ञापना- यतिष्ठन्ते न मनागपि वक्रं गच्छन्ति, सियन्ति च तत्र दक्षिणस्यां दिशि पञ्चसु भरतेषु उत्तरस्यां दिशि पश्चर-18
| ३ अल्पयाः मल- रावतेषु मनुष्या अल्पाः, क्षेत्रस्याल्पत्वात् सुषमसुषमादौ च सिमभावादिति तत्क्षेत्रसिद्धाः सर्वस्तोकाः, तेभ्यः॥
बहुत्वपदे यवृत्ती. पूर्वस्यां दिशि सङ्ख्येयगुणाः, पूर्व विदेहाना भरतरावतक्षेत्रेभ्यः सङ्खयेयगुणतया तद्गतमनुष्याणामपि सङ्ख्येयगुण-18
नारका
दीनां प॥११॥ त्वात् तेषां च सर्वकालं सिद्धिभावात् , तेभ्यः पश्चिमायां दिशि विशेषाधिकार, अधोलौकिकग्रामेषु मनुष्यबाहु-1
श्वानामल्यात् । गतं दिगद्वारं ॥ इदानी गतिद्वारम् , तत्रेदमादिसूत्रम्
ष्टानांचाएएसिणं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य पंचगति समासेणं कतरे कतरेहिंतो अप्पा वा रूप.सू.५७ पहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा सबथोवा मणुस्सा नेरइया असंखेजगुणादेवा असंखेजगुणा सिद्धा अर्णतगुणा तिरिक्खजोणिया अणंतगुणा ।। एएसिणं भंते ! नेरड्याणं तिरिक्खजोणियाणं तिरिक्खजोणीणीणं मणुस्साणं मणुस्सीणं
देवाणं देवीणं सिद्धाण य अहगति समासेणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! ISI सबथोवाओ मणुस्सीओ, मणुस्सा असंखेजगुणा, नेरइया असंखेजगुणा, तिरिक्खजोणिणीओ असंखेजगुणाओ, देवा असंखेजगुणा, देवीओ संखेजगुणाओ, सिद्धा अर्णतगुणा, तिरिक्खजोणिया अर्णतगुणा ॥ दारं २॥ (सू० ५७ )
॥११९॥ सर्वस्तोका मनुष्याः, षण्णवतिच्छेदनकच्छेद्यराशिप्रमाणत्वात् , स च षण्णवतिच्छेदनकदायी राशिरग्रे दर्शयिष्यते, तेभ्यो नैरयिका असञ्जयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्
[२६०]
REarati
तृतीय-पदे (०२) “गति" द्वारम् आरब्ध:
~250~