________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[५६]
शेषासु दिक्षु, यत उक्तं-"पाय मिह कूरकम्मा भवसिद्धियावि दाहिणिलेसुं । नेरइयतिरियमणुयासुराइठाणेसु गच्छन्ति Mu१॥" ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणयाच सम्भवन्ति पूर्वोत्तरप-10
श्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः। यथा च सामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्व
मुक्तं, एवं प्रतिपृथिव्यपि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पबहुत्वमभिIN हितं, इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविभ्यो |
नरयिकेभ्यो ये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसङ्ख्येयगुणाः, तेभ्यः षष्ठपृथिव्यां तमःप्रभाभिधानायां पूर्वोत्तरपपश्चिमदिग्भाविनोऽसङ्खधेयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः सजिपञ्चेन्द्रियतिग्मनुष्याः
सप्तमनरकपृथिव्यामुत्पद्यन्ते, किञ्चिहीनहीनतरपापकर्मकारिणश्च षष्ठयादिषु पृथियी, सर्वोत्कृष्टपापकर्मकारिणश्व सर्वस्तोकाः बहवश्च यथोत्तरं किश्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्ख्येयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां, एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम्, तेभ्योऽपि तस्यामेव पष्ठपृथिव्यां दक्षिणस्यां दिशि नारका असङ्खयेयगुणाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्घयेयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असङ्खये१ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिणात्येषु । नैरविकतिर्यग्मनुष्यासुरादिस्थानेषु गच्छन्ति ॥ १॥
tiseeeeeeeeeeeeeeer
दीप अनुक्रम
[२६०]
SARERatun international
Halauncurary.orm
~247~