SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [१], -------------- मूलं [१६] प्रज्ञापना याः मल- यवृत्ती. ॥११७॥ प्रत सूत्रांक [१६] भ्रमरादयश्चतुरिन्द्रिया इति हेतोर्यनस्पत्यादिसूत्राणि चतुरिन्द्रियसूत्रपर्यन्तानि अप्कायिकसूत्रवद् भावनीयानि । अल्पनरयिकसूत्रे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिगविभागभाविनो नैरयिकाः, पुष्पायकीर्णनरकावासानां तत्राल्पत्वात् , बहूनां बहुत्वपदे प्रायः सङ्खयेययोजनविस्तृतत्वाच, तेभ्यो दक्षिणदिग्विभागभाविनोऽसहयगुणाः, पुष्पावकीर्णनरकावासानां पृथ्व्याद्यतत्र बाहुल्यात, तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात् , कृष्णपाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच, तथा-18 ल्पबहुवं |हि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाच, तेषां लक्षणमिदं-येषां किश्चिदूनपुद्गलपरावर्धिमात्रसं-18 सारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः, उक्तं च-जेसिमबडो पुग्गलपरियट्टो सेसओ य संसारो । ते सुकपक्खिया खलु अहिए पुण कण्हपक्खी उ ॥१॥" अत एव च स्तोकाः शुक्लपाक्षिकाः, अल्पसंसारिणां स्तोकत्वात् , बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात्, कृष्णपाक्षिकाच प्राचुर्यण दक्षि-13 णयां दिशि समुत्पद्यन्ते, न शेषासु दिक्ष, तथाखाभाव्यात् , तच तथाखाभाव्यं पूर्वाचायरेवं युक्तिभिरुपबृंबते. तद्यथा-कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते, दीर्घतरसंसारमाजिनश्च बहुपापोदयाद् भवन्ति, बहुपापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाब्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न ॥११७॥ दीप अनुक्रम [२६०] १ येषामपाधः पुद्गलपरावर्त्तः शेषकश्च संसारः । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपक्षास्तु ॥ १ ॥ wwjanatarary.om ~246
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy