SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ आगम आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [५६] कानामल्पबहुत्वं, इदानीमकायिकानामल्पबदुत्वमाह-सर्वस्तोका अकायिकाः पश्चिमायां दिशि, गौतमद्वीपस्थाने तेषामभावात् , तेभ्योऽपि विशेषाधिकाः पूर्वस्यां दिशि, गौतमद्वीपाभावात् , तेभ्योऽपि विशेषाधिका दक्षिणस्यां दिशि, चन्द्रसूर्यद्वीपाभावात् , तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, मानससरःसद्भावात् ॥ तथा दक्षिण-13 स्थामुत्तरस्यां च दिशि सर्वस्तोकास्तेजाकायिकाः, यतो मनुष्यक्षेत्रे एव वादरास्तेजःकायिका नान्यत्र, तत्रापि यत्र बहवो मनुष्यास्त त्रैते बहया, बाहुल्येन पाकारम्भसम्भवात् , यत्र स्वल्पे तत्र स्तोकाः, तत्र दक्षिणयां दिशि पञ्चसु [भरतेषु उत्तरस्यां दिशि पञ्चखैरावतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकस्वेन तेजाकायिका अपि स्तोकाः, अल्पपाकारम्भसम्भवात्, ततः सर्वस्तोका दक्षिणोत्तरयोर्दिशोस्तेजःकायिकाः, खस्थाने तु प्रायः समानाः, तेभ्यः पूर्वस्वां दिशि सङ्ग्येयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् , ततोऽपि पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु मनुष्यवाहुल्यात् ॥ इह यत्र सुपिरं तत्र वायुः यत्र घनं तत्र वाय्वभावः, तत्र पूर्वस्यां दिशि प्रभूतं घनमिसल्पा वायवः, पश्चिमायां दिशि विशेषाधिकाः, अधोलौकिकग्रामसम्भवात् , उत्तरवां दिशि विशेषाधिकाः, भव-1 ननरकावासबाहुल्येन सुषिरवाहुल्यात् , ततोऽपि दक्षिणखां दिशि विशेषाधिकाः, उत्तरदिगपेक्षया दक्षिणस्यां दिशि भवनानां नरकायासानां चातिप्रभूतत्वात् ॥ तथा यत्र प्रभूता आपस्तत्र प्रभूताः पनकादयोऽनन्तकायिका बनस्प-16 तयः प्रभूताः शङ्खादयो द्वीन्द्रियाः प्रभूताः पिण्डीभूतसेवालाचाश्रिताः कुन्थ्वादयस्त्रीन्द्रियाः प्रभूताः पद्माद्याश्रिता दीप अनुक्रम [२६०] SNEmiratna.. ~245
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy