________________
आगम आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
अज्ञापनाया: मलयवृत्ती.
॥११६॥
(५६)
कथमिति चेद ?, उच्यते, इह यत्र घनं तत्र बहवः पृथिवीकायिकाः यत्र सुषिरं तत्र स्तोकाः, दक्षिणस्यां विशि | अल्पबहूनि भवनपतीनां भवनानि वहयो नरकावासास्ततः सुपिरप्राभूत्यसंभवात् सर्वतोका दक्षिणस्यां दिशि पृथिवी- बहुत्वपदे कायिकाः, तेभ्य उत्तरस्यां दिशि विशेषाधिकाः, यत उत्तरस्यां दिशि दक्षिणदिगपेक्षया स्तोकानि भवनानि स्तोका पृथ्व्याद्यनरकावासाः, ततो घनप्राभूत्यसंभवात् बहवः पृथिवीकायिका इति विशेषाधिकाः, तेभ्योऽपि पूर्वस्यां दिशि विशे- ल्पबहुत्वं पाधिकाः, रविशशिहीपानां तत्र भावात् , तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, किं कारणमिति चेत् ?, उच्यते, यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि, न तु एतावता साम्यं, पर लवणसमुद्रे | गौतमनामा द्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः, अत्र पर आह-ननु यथा पश्चिमायां दिशि गौतमद्वीपोऽभ्यधिकः समस्ति, तथा तस्यां पश्चिमायां दिशि अधोलौकिकयामा अपि योजनसहस्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाः प्राप्नुवन्ति न विशेषाधिकाः, नैतदेवं, यतोऽधोलौकिकग्रामावगाहो योजनसहस्रं, गौतमद्वीपस्य पुनः पदसप्तत्यधिक योजनसहस्रमुस्त्वं, विष्कम्भस्तस्य द्वादश योजनसहस्राणि, यच मेरोरारभ्याधोलौकिकग्रामेभ्योऽर्वाक हीनत्वं हीनतरत्वं तत् पूर्वस्यामपि दिशि प्रभूतगादिसंभ-18 ॥११॥ वात् समानं, ततो यद्यधोलौकिकग्रामच्छिद्रेषु बुझा गौतमद्वीपः प्रक्षिप्यते तथापि स समधिक एवं प्राप्यते न तुल्य इति तेन समधिकेन विशेषाधिकाः पश्चिमायां दिशि पृथिवीकायिकाः॥ उक्तं दिगनुपातेन पृथिवीकायि
दीप अनुक्रम [२६०]
~244~