SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ आगम आगम [भाग-१८] “प्रज्ञापना" - पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 90 प्रत सूत्रांक [५६] विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया। दिसाणुवाएणं सवत्थोवा मणुस्सा दाहिणउत्तरेणं, पुरच्छिमेणं संखेज्जगुणा पञ्चत्थिमेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा भवणवासी देवा पुरच्छिमेणं पञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा वाणमंतरा देवा पुरच्छिमेणं, पञ्चत्थिमेणं विसेसाहिया, उत्तरेणं विसेसाहिया, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा जोइसिया देवा पुरच्छिमपञ्चत्थिमेणं, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । दिसाणुवाएणं सबथोवा देवा सोहम्मे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सत्वत्थोबा देवा ईसाणे कप्पे पुरच्छिमपचत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सवत्थोबा देवा सर्णकुमारे कप्पे पुरच्छिमपञ्चत्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणणं विसेसाहिया । दिसाणुवाएणं सवत्थोवा देवा माहिदे कप्पे पुरच्छिमपन्थिमेणं, उत्तरेणं असंखेजगुणा, दाहिणेणं विसेसाहिया । दिसाणुवाएणं सबथोवा देवा बंभलोए कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सबथोवा देवा लंतए कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा देवा महासुके कप्पे पुरच्छिमपचत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सबथोवा देवा सहस्सारे कप्पे पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । तेण परं बहुसमोववनगा समणाउसो! ॥ दिसाणुवाएणं सवत्थोवा सिद्धा दाहिणेणं उत्तरेणं, पुरच्छिमेणं संखेजगुणा, पञ्चत्थिमेणं विसेसाहिया । दारं ।। (मू०५६) दिगनुपातेन-दिगनुसारेण दिशोऽधिकृत्येतिभावः, पृथिवीकायिकाश्चिन्त्यमानाः सर्वस्तोका दक्षिणस्यां दिशि, दीप अनुक्रम [२६०] 002020120 ~243~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy