________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलय. वृत्ती.
३ अल्प| बहुत्वपदे पृथ्च्याद्यलाबहुत्वं
S
सूत्रांक
॥११५॥
[५६]
दीप अनुक्रम
eceaeraceaeseserserseae
सबत्थोवा रयणप्पभापुढवीनेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेण असंखेजगुणा । दिसाणुवाएणं सत्वत्थोवा सकरप्पभापढपीनेरया पुरच्छिमपञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सत्वत्थोवा पालुयप्पभापुढवीनेरइया पुरच्छिमपचत्थिमउचरेणं, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा पंकप्पभापुढषीनेरहया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा धूमप्पभापुढवीनेरइया पुरच्छिमपचत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा तमप्पहापुढवीनेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा अहे सत्तमापुढवीनेरइया पुरच्छिमपचत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा । दाहिहितो अहेसत्तमापुढवीनेरइएहिंतो छहाए तमाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहिंतो तमाए पुढवीनेरदपहिंतो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरच्छिमपचत्थिमउत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगुणा, दाहिणिल्लेहिंतो धूभष्पभापुढवीनेरइएहितो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेज्जगुणा, दाहिणेणं असेंखेज्जगुणा, दाहिणिल्लेहितो पंकप्पभापुढवीनेरइएहितो तइयाए बालुयप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चस्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा, दाहिणिल्लेहितो वालुयप्पभापुढवीनेरइएहिंतो दुइयाए सकरप्पभाए पुढवीए नेरइया पुरच्छिमपचच्छिमउत्तरेणं असंखेजगुणा, दाहिणणं असंखेजगुणा, दाहिणिल्लेहिंतो सकरप्पभापुढचीनेरइएहिंतो इमीसे रयणप्पभाए पुढवीए नेरइया पुरच्छिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेजगुणा । दिसाणुवाएणं सवत्थोवा पंचिंदिया तिरिक्खजोणिया पच्छिमेणं, पुरच्छिमेणं
[२६०]
॥११५॥
SAMEmirathura
~242~