SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -,--------------दारं [१], -------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक (५६) यगुणाः, एवं सर्वाखपि क्रमेण वाच्यम् ।। तिर्यपञ्चेन्द्रियसूत्रत्वप्कायसूत्रबद्भावनीयम् ॥सर्वस्तोका मनुष्या दक्षिण- ३ अल्पयाम- स्यामुत्तरस्यांच, पञ्चानां भरतक्षेत्राणां पञ्चानामरावतक्षेत्राणामल्पत्वात् , तेभ्यः पूर्वस्यां दिशि सङ्ख्येयगुणाः, क्षेत्रस्य बहुत्वपदे यवृत्ती. ससयेयगुणत्वात् , तेभ्योऽपि पश्चिमायां दिशि विशेषाधिकाः, खभावत एवाधोलौकिकग्रामेषु मनुष्यबाहुल्यभावात् ॥ 'दिसाणुवाएणं सवत्थोवा भवणवासी' इत्यादि, सर्वतोका भवनवासिनो देवाः पूर्वस्यां पश्चिमायांच दिशि, तत्र भवना-M याद्यल्प ॥११॥ नामल्पत्वात् , तेभ्य उत्तरदिग्भाविनोऽसङ्खयेयगुणाः, खस्थानतया तत्र भवनानां बाहुल्यात् , तेभ्योऽपि दक्षिणदिग्भा|विनोऽसलयेयगुणाः, तत्र भवनानामतीच बाहुल्यात् , तथाहि-निकाय निकाय चत्वारि चत्वारि भवनशतसहस्राण्यतिरिच्यन्ते, कृष्णपाक्षिकाश्च बहवस्तत्रोत्पद्यन्ते, ततो भवन्त्यसङ्ख्ययगुणाः । व्यन्तरसूत्रे भावना-यत्र सुषिरं तत्र व्यन्तराः प्रचलन्ति, यत्र घनं तत्र न, ततः पूर्वस्यां दिशि घनत्वात् स्तोका व्यन्तराः, तेभ्योऽपरस्यां दिशि विशेषाधिकाः, अधोलौकिकग्रामेषु सुषिरसंभवातू, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः खस्थानतया नगरावासबाहुल्यात, तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, अतिप्रभूतनगरावासबाहुल्यात् । तथा सर्वस्तोका ज्योतिष्काः पूर्वस्यां पश्चिमायां च दिशि, चन्द्रादित्यद्वीपेपूचानकल्पेषु कतिपयानामेव तेषां भावात् , तेभ्योऽपि दक्षिणस्यां दिशि विशेषाधिकाः, R ॥११॥ विमानबाहुल्यात् कृष्णपाक्षिकाणां दक्षिणदिग्भावित्वाच, तेभ्योऽप्युत्तरस्यां दिशि विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडास्थानमिति क्रीडनव्यामृता नित्यमासते, मानससरसि च ये मत्स्वादयो जलचरास्ते आस दीप अनुक्रम [२६०] ~248~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy