________________
आगम
(१५)
प्रत
सूत्रांक
[ ५४ ]
+
गाथा:
दीप
अनुक्रम
[२३५
-२५६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [२],
------------- FÈRT: [-], ---------- ¿T2 [-], ------------ - मूलं [ ५४ ] + गाथा : (१५०-१७०) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
या मल य० वृत्ती.
॥११२॥
Educatio
आह- 'बुद्धा' इति, अज्ञाननिद्राप्रसुते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः सर्वज्ञसर्वदर्शिखभावबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्विदिध्यन्ते - "संसारे न च निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥” इति वचनात्, ततस्तन्निरासार्थमाह- 'पारगता' इति, पारंपर्यन्तं संसारस्य प्रयोजनत्रातस्य वा गताः पारगताः, तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमात्या निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्ध२) त्वेनापि गीयन्ते तथोक्तम्- "नैकादिसंख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्यासिसमा तद्वन्मुक्तिः कचिन्न किम् ? ॥ १॥" ततस्तन्मतव्यपोहाय 'परम्परागता' इति परम्परया - ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसासादन --- सम्यग्रमिध्यादृष्ट्य अविरत सम्य ग्रष्टिदेशविरतिप्रमत्ताप्रमत्त निवृत्त्यनिवृत्तिवादर संपरायसूक्ष्मसंपरायेोपशान्तमोहक्षीण| मोहसयोगि केवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एते च कैश्चित् तत्त्वतोऽनुन्मुक्तकर्मकवचा अभ्युपगम्यन्ते 'तीर्थनिकार दर्शना दिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह-- 'उन्मुक्त कर्मकवचाः' उत्- प्राबल्येनापुनर्भवरूपतया मुक्तं परित्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्त कर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात्,
For Parts Only
~236~
२ स्थानपदे सिजाधिकारः सु. ५४
॥ ११२ ॥
nary.org