________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं -1, ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सुत्रांक
[१४]
गाथा:
सरिउमारद्धो, रन्ना विसजिओ, तत्तो रनिगा पुच्छंति-'केरिस नयरंति', सो वियाणतोऽवि तत्थोवमाभावा न सका नयरगुणे परिकहेउं । एस दिटुंतो, अयमर्थोपनया-'इय सिद्धाणं' इत्यादि, इत्येवं सिद्धानां सौख्यमनुपम वर्तते, किमिति ?, तत आह-यतो नास्ति तस्यौपम्यं, तथाऽपि बालजनप्रतिपचये किञ्चिद् विशेषेण 'इतो' इति आर्षत्वाद् अस्येत्यर्थः, सारश्यमिदं वक्ष्यमाणं शृणुत-'जह सब्ब' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, भुज्यते इति भोजनं 'सर्वकामगुणितं' सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो भुक्त्वा क्षुत्तदविप्रमुक्तः सन् यथा अमृततृप्तस्तथा तिष्ठति, 'इय' इत्यादि, एवं निर्वाणं-मोक्षमुपगताः सिद्धाः सर्वकालं-साद्यपर्यवसितं कालं तृप्ताः-सर्वथीसुक्यविनिवृत्तिभावतः परमसंतोषमधिगता अतुलम्-अनन्यसदृशमुपमाऽतीतत्वात् शाश्वतं प्रतिपाताभावात् अव्याबाधं लेशतोऽपि व्याबाधाया असंभवात् सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति । एतदेव सविशेषतरं भावयतिसिद्धत्ति य' इत्यादि, सितं-बद्धमष्टप्रकारं कर्म ध्मातं-भस्मीकृतं यैस्ते सिद्धाः "पृषोदरादयः" इति रूपनिष्पत्तिः, निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम्-'कम्मे सिप्पे य] विजाए, मंते जोगे य आगमे । अत्थजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥१॥" ततः कर्मादिसिद्धव्यपोहायश | १ स्मर्तुमारब्धः, राजा विसृष्टः, तत आरण्यकाः पृच्छन्ति-कीदृशं नगरमिति , स विजानन्नपि वनोपमाभावाद् न शक्नोति नगर-18 गुणान् परिकथयितुं एष दृष्टान्तः ।। २ कर्मणि शिल्पे च विद्यायां मन्ने योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षये इति ॥१॥
seeeeeeeeeeeeeeeeeeeseser
दीप अनुक्रम
[२३५
-२५६]
Plariasurary.om
~235~