________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
२ स्थानपद द्धाधिका
सत्राक
[५४]
गाथा:
प्रज्ञापना-18द्धितारतम्येन तावदसावाहादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठामुपगतः, सोऽयमत्यन्तोपमातीतैका- याः मल-न्तौत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पः चरमाहादः सदा सिद्धानां, तस्माचारतः प्रथमाचोमपान्तरालवर्तिनो ये य०वृत्ती. गुणास्तारतम्येनाहादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं-'सधागासे न माइज्जा' इति, ॥११॥
अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायादू! इति पूर्वसूरिसंप्रदायः ॥ साम्प्रतमस्य निरुपमतां प्रतिपादयति-'जह नाम' इत्यादि, यथा नाम कश्चिद् म्लेच्छो नगरगुणान्-गृहनिवासादीन् बहुविधान्-अनेकप्रकारान् विजानन् अरण्यगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कस्मान्न शक्नोति? इत्यत आह-उपमायां तत्रासत्यां "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद् हेतौ सप्तमी, तत उपमांया अभावादिति द्रष्टव्यं, एप गाथाऽक्षरार्थः, भावार्थः कथानकादबसेयः, तच्चेद-एगो महारत्रवासी मिच्छो रख्ने चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिट्ठो, सक्कारिऊण जणवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उबमारित्ति गाढमुपचरितो, जहा राया तहा चिट्ठइ, धवलपराइभोगेण विभासा, कालेण र
१एको महारण्यवासी म्लेच्छोऽरण्ये तिष्ठति, इतच एको राजा अश्वेनापाहतसामटवी प्रवेशितः तेन दृष्टः, सत्कार्य जनपदं नीतः, राज्ञाऽपि स नगरं नीतः, पश्चादुपकारीति गाढमुपचरितो, यथा राजा तया विष्ठति, धवलगृहादिभोगेन विभाषा, कालेन अरण्यं
दीप अनुक्रम
१११॥
[२३५
-२५६]
cer
~234~