________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सुत्रांक
[१४]
उक्तं च-"वयसो हाणीह जरा, पाणचाओ यमरणमादिडं। सइ देईमि तदुभयं तदभावे तं न कस्सेव ॥१॥"S असङ्गा बायाभ्यन्तरसरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्ण-लचितं सर्वदुःखं वैस्ते निस्तीर्णसर्वदुःखाः, कुतः ? इत्याह-जातिजरामरणबंधणविमुक्का' जातिः-जन्म जरा-पयोहानिलक्षणा मरणं-प्राणत्यागरूपं बन्धनानि-तन्निबन्धनरूपाणि कर्माणि तैर्विशेषतो-निशेषापगमनेन मुक्का जातिजरामरणबन्धनविमुक्ताः, हेतावियं प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्तास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात् , ततोऽन्याचा सौख्यं शाश्वतं सिद्धा अनुभवन्ति ॥
इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वितीय स्थानपदं समाप्तम् ॥
गाथा:
दीप अनुक्रम
१ वयसो हानिरिह जरा प्राणत्यागच मरणमादिष्टम् । सति देहे तभयं तदभावे तन्न कस्यैव ॥१॥
[२३५
-२५६]
Turasurary.com
अत्र पद (०२) "स्थानं" परिसमाप्तम्
~237~