SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [१४] उक्तं च-"वयसो हाणीह जरा, पाणचाओ यमरणमादिडं। सइ देईमि तदुभयं तदभावे तं न कस्सेव ॥१॥"S असङ्गा बायाभ्यन्तरसरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्ण-लचितं सर्वदुःखं वैस्ते निस्तीर्णसर्वदुःखाः, कुतः ? इत्याह-जातिजरामरणबंधणविमुक्का' जातिः-जन्म जरा-पयोहानिलक्षणा मरणं-प्राणत्यागरूपं बन्धनानि-तन्निबन्धनरूपाणि कर्माणि तैर्विशेषतो-निशेषापगमनेन मुक्का जातिजरामरणबन्धनविमुक्ताः, हेतावियं प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्तास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात् , ततोऽन्याचा सौख्यं शाश्वतं सिद्धा अनुभवन्ति ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वितीय स्थानपदं समाप्तम् ॥ गाथा: दीप अनुक्रम १ वयसो हानिरिह जरा प्राणत्यागच मरणमादिष्टम् । सति देहे तभयं तदभावे तन्न कस्यैव ॥१॥ [२३५ -२५६] Turasurary.com अत्र पद (०२) "स्थानं" परिसमाप्तम् ~237~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy