SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं -1, ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [१४] गाथा: HIमुंसिरपरिपूरणाओ पुषागारनहाववत्थाओ । संठाणमणित्थंत्थं जं भणियमणिययागारं ॥१॥ एत्तोचिय पडिसेहो।। सिद्धाइगुणेसु दीहयाईणं । जमणित्थंथं पुवागाराविक्खाए नाभावो ॥२॥" नन्वेते सिद्धाः परस्परं देशभेदेन 81 व्यवस्थिता उत नेति !, नेति तद् ब्रूमः, कस्मादिति चेत्, 'जत्थ य' इत्यादि, यत्रैव देशे चशब्दस्य एवकारार्थत्वात् एकः सिद्धो-निर्वतस्तत्रानन्ता भवक्षयविमुक्ताः, अत्र भवक्षयग्रहणेन खेच्छया भवाषतरणशक्तिमत्सिद्धग्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामत्वात् , धर्मास्तिकायादिवत्, तथा स्पृष्टा-लग्नाः सर्वेऽपि लोकान्ते । 'फुसई' इत्यादि, स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंवन्धिभिनियमशः सिद्धः, तथा तेऽपि सिद्धाः सर्वप्रदेशस्पृष्टेभ्योऽसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः, कथमिति चेत्, उच्यते, इहैकस्य सिद्धस्य । यदवगाहनक्षेत्र तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः प्राप्यन्ते, अपरे तु ये तस्य क्षेत्रसैकैकं प्रदेशमाक्रम्यावगादास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशवृया येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशहान्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं सति प्रदेशपरिवृद्धिहानिभ्यां ये समयगाढास्ते परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा १ शुषिरपरिपूरणात् पूर्वाकारान्यथाव्यवस्थातः । संस्थानमनित्यवं यद्भणितमनियताकारात् ॥ १॥ इत एव प्रतिषेधः सिद्धादिगुणेषु दीर्घत्वादीनाम् । यदनिधंस्थं पूर्वाकारापेक्षया नाभावः ॥ २॥ दीप अनुक्रम [२३५ -२५६] ~231
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy