SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [ ५४ ] गाथा: दीप अनुक्रम [२३५ -२५६] [भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) पदं [२], ------------- FÈRT: [-], ---------- ¿T2 [-], ------------ - मूलं [ ५४ ] + गाथा : (१५०-१७०) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः प्रज्ञापनायाः मल य० वृत्ती. ॥११०॥ भवन्ति, अवगाढप्रदेशानामसंख्यातत्वात्, आह च - "एगवेत्तेऽणंता पएसपरिबुद्धिहाणिओ तत्तो । हुंति असंखेज्जगुणाऽसंखपएसो जमवगाढो ॥ १ ॥ " सम्प्रति सिद्धानेव लक्षणतः प्रतिपादयति- 'असरीरा' इत्यादि, अविद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाव पदनोदरादिशुषिरपूरणात् जीवधना उपयुक्ता दर्शने— केवलदर्शने ज्ञाने च केवलज्ञाने यद्यपि सिद्धत्वप्रादुर्भावसमये केवलज्ञानमिति ज्ञानं प्रधानं तथाऽपि सामान्य सिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततः साकारानाकारं सामान्यविशेषोपयोगरूपमित्यर्थः, सूत्रे मकारोऽलाक्षणिको, लक्षणं तदन्यव्यावृत्तिख रूपमेतत्-अनन्तरोक्तं, तुशब्दो यक्ष्यमाणनिरुपमसुखविशेषणार्थ, सिद्धानां - निष्ठितार्थानामिति । सम्प्रति केवलज्ञान के वलदर्शन योरशेपविपयतामुपदर्शयति – 'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तःकरणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति — अवगच्छन्ति सर्वभावगुणभावान् — सर्वपदार्थ - गुणपर्यायान् प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः – सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खलु खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, केवलदृष्टिभि रनन्ताभिः, अनन्तैः केवलदर्शनैरित्यर्थः, केवलदर्शनानां चानन्तता सिद्धानामनन्तत्वात्, इहादी ज्ञानग्रहणं प्रथम१ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धिहानितस्तस्मात् । भवन्त्यसंख्येयगुणाः असंख्यप्रदेशो यदवगाढः ॥ १ ॥ Education Intention For Pass Use Only ~232~ २ स्थान पदे सिद्धाधिकार: सू. ५४ ॥११०॥ waryra
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy