________________
आगम
(१५)
प्रत
सूत्रांक
[ ५४ ]
गाथा:
दीप
अनुक्रम
[२३५
-२५६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [२], -------------- 3ÈRIT: [-], ---------- GT2 (-), ------------ - मूलं [ ५४ ] + गाथा: (१५०- १७०) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्र.१९
भवन्ति प्राणिनः कर्मवशवर्तिनोऽस्मिन्निति भवं शरीरं त्यजतः परित्यजतः, काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानवलेन वदनोदरादिरन्त्रपूरणात् त्रिभागेन हीनं प्रदेशधनमासीत्, 'तं संठाणं तहिं तस्स' इति तदेव च प्रदेशचनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र - लोकाग्रे तस्य - सिद्धस्य, नान्यदिति ॥ साम्प्रतमुत्कृष्टावगाहनादि भेदभिन्नामवगाहनामभिधित्सुराह - 'तिन्नि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि त्रयस्त्रिंशदधिकानि धनुविभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थकरगणधरैः, सा च पञ्चधनुःशततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपली, नाभेश्च पञ्चविंशत्यधिकानि पञ्चधनुःशतानि शरीरप्रमाणं यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं उच्चत्तं चैव कुलगरेहिं समं' इति वचनात् मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते १ इति, नैष दोषः, मरुदेवाया नाभेः किञ्चिदूनप्रमाणत्वात्, स्त्रियो सुत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः खखकाला|पेक्षया किञ्चिदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि पञ्चधनुः शतप्रमाणेति न कश्चिद्दोषः, अपिच - हस्तिस्कन्धाधिरूढा संकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च भाष्यकृत्|" कह मरुदेवामाणं ? नाभीतो जेण किञ्चिदूणा सा । तो किर पंचसयचिय अहवा संकोचत्रो सिद्धा ॥ १ ॥”
For Pale Only
~229~
●