SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सत्रांक [१४] गाथा: प्रज्ञापना Nअवस्थिताः, तथा क-कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनान्तरम् तां त्यक्त्वा क गत्वा सिद्ध्यन्ति !-निष्ठि-२ स्थानयाः मल- तार्था भवन्ति ?, 'सिज्झई' इत्यत्रानुखारलोपो द्रष्टव्यः, अथवा एकवचनोपन्यासोऽपि सूत्रशैल्या न विरोधभार, पदे सिद्धयवृत्ती. तथा चान्यत्राऽप्येवं प्रयोगः-"वस्थगन्धमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्तिस्थानादि वुच ॥१॥" इति, एवं शिष्येण प्रश्ने कृते सूरिराह-'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृती-N सू. ५४ ॥१०८॥ यार्थे, अलोकेन-केवलाकाशास्तिकायरूपेण प्रतिहताः-स्खलिताः सिद्धाः, इह तत्र धर्मास्तिकायाद्यभावात् तदानस्तवृत्तिरेव प्रतिस्खलनम्, न तु संबन्धे सति विघातः, अप्रतिघत्वात् , सप्रतिघानां हि संबन्धे सति विघात, नान्येपामिति, तथा लोकस्य-पश्चास्तिकायात्मकस्याग्रे-मूर्धनि प्रतिष्ठिता:-अपुनरागत्या व्यवस्थिताः, तथा इह मनुप्यलोके बोन्दी-तनुं त्यक्त्वा तत्र-लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्था भवन्ति । सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराह-दीहं या हस्सं वा' इत्यादि, दीघ वा-पञ्चधनुःशतप्रमाणं इखं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यम वा विचित्रं यचरमभवे-पश्चिमभवे भवेत् संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना-बदनोदरादिरन्धपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽस्यामित्यवगाहना-खा- 1 १०॥ वस्थैव भणिता तीर्थकरगणधररिति, अत्रगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः ॥ एतदेव स्पष्टतरमुपदर्शयति-जं संठाणं तु इह' इत्यादि, यत्संस्थान-यावत्प्रमाणं संस्थानं इह-मनुष्यभवे आसीत् तदेवी दीप अनुक्रम [२३५ -२५६] ~228~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy