SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं -1, ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [१४] गाथा: तो भवति, तस्य च योजनस्य यदुपरितनं गच्यूतं चतुर्थे तस्य च गन्यूतस्य यः सर्वोपरितनो षड्भागो अत्र 'ण'N इति वाक्यालङ्कारे सिद्धा भगवन्तः सादिकाः कर्मक्षयानन्तरं सिद्धत्वभावात्, एतेन अनादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः, अपर्यवसिता रागाद्यभावेन प्रतिपातासंभवात्, रागादयो हि सिद्धत्वाच्यावयितुं प्रभविष्णवः, न च ते भगवतां सन्ति, तेषां निर्मूलकापंकषितत्वात्, न च निर्मूलकाकपिता अपि भूयः प्रादुर्भवन्ति, बीजाभावादिति, तथा अनेकैर्जातिजरामरणैः-जन्मजरामृत्युभिर्यश्च तासु तासु योनिषु संसारः-संसरणं तेन च यः कलं-18 कलीभावः-कदर्यमानता यश्च दिव्यसुखमनुप्राप्तानामपि पुनर्भवे-संसारे गर्भवसतिप्रपञ्च ती समतिक्रान्ता अत। एव शाश्वतमनागतं कालं तिष्ठन्ति, 'तत्ववि य ते अवेया' इत्यादि, तत्रापि च-सिद्धक्षेत्रे गताः सन्तस्ते-भगवन्तः 'अवेदाः' पुरुषवेदादिवेदरहिताः 'अवेदना' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बाया भ्यन्तरसकरहिताः, कस्मादेवम् ? अत आह-'संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद विप्रमुक्तास्तस्मादवेदा I अवेदना निर्ममा असनाच, पुनः कथंभूताः १ इत्याह 'पएसनिवत्तसंठाणा' प्रदेशः-आत्मप्रदेशैन तु बायपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निवृत्त-निष्पन्न संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः, अत्र शिष्यः पृच्छन्नाह'कहिं पडिहया सिद्धा' इत्यादि कहि' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात् , यथा 'तिसु तेसु अलंफिया पुढवी' इत्यादि, ततोऽयमर्थः-केन प्रतिहताः-केन स्खलिताः सिद्धा:-मुक्ताः, तथा क-कस्मिन् स्थाने सिद्धाः प्रतिष्ठिताः eeeeeeeeeeesetorises दीप अनुक्रम [२३५ -२५६] REairaumALond ए ~227~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy