SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [५४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत २ स्थान सत्राक प्रज्ञापना- याः मलयवृत्ती. [१४] ॥१०७॥ गाथा: संख्येयभागं बाहल्येन प्रज्ञप्ता, स्थापना--1ईसि इ वा' इति, पदैकदेशे पदसमुदायोपचारात् १ ईषत्याग्माराइति वा 'तणु इत्ति वा' तन्वी वा शेपपृथिव्यपेक्षयातितनुत्वात् ३ 'तणुतणूइत्ति वा' इति तनुभ्योऽपि जगत्प्रसिद्धेभ्यस्तन्वी पदे सिद्धमक्षिकापत्रतोऽपि पर्यन्तदेशेऽतितनुत्वात् तनुतन्वी ४'सिद्धिरिति वा' सिद्धक्षेत्रस्य प्रत्यासन्नत्वात् ५'सिद्धालय इति स्थानादिवा' सिद्धक्षेत्रस्य प्रत्यासन्नतयोपचारतः सिद्धानामालयः सिद्धालयः६ एवं मुक्तिरिति वा मुक्तालय इति वेत्यपि परिभावनीयं तथा लोकाने वर्तमानत्वात् लोकाग्रमिति ९ लोकाग्रस्य स्तूपिकेच लोकाग्रस्तूपिका १० तथा लोकाग्रेण प्रत्यूबते इति लोकाग्रप्रतिवाहिनी ११'सबपाणभूयजीवसत्तसुहावहां' इति प्राणा-द्वित्रिचतुरिन्द्रिया इति भूताः-तरवः। जीवाः-पञ्चेन्द्रियाः शेषाः प्राणिनः सत्त्वाः, उक्तं च-"प्राणा द्वित्रिचतुः प्रोक्ताः, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सरया उदीरिताः॥१॥" सर्वेषां प्राणभूतजीवसत्त्वानां सुखावहा उपद्रवकारित्वाभावात् सर्वप्राण-INI भूतजीवसत्त्वसु खावहा १२सा च ईषत्प्राग्भारा पृथ्वी श्वेता. श्वेतत्वमेवोपमया प्रकटयति-संखदलविमल' इत्यादि। शङ्खदलस्य-शङ्खदलचूर्णस्य विमलो-निर्मला खस्तिकः शङ्खदलविमलखस्तिकः स च मृणालं च दकरजश्च तुषारं च हिमं च गोक्षीरं च हारश्च तेषामिव वर्णो यस्याः सा तथा, उत्तानकं-उत्तानीकृतं यत् छत्रं तस्य यत्संस्थानं तेन सं- १०७॥ स्थिता उत्तानकच्छत्रसंस्थानसंस्थितत्वं च प्रागुपदर्शितस्थापनातोभावनीयं । 'सबज्जुणमुवन्नमयी' सर्वात्मना श्वेतसु-18 वर्णमयी 'ईसीपभाराए णं' इत्यादि ईपत्प्राग्भारायाः पृथिव्या ऊवं 'सीयाए' इति निःश्रेणिगत्या योजने लोका दीप अनुक्रम [२३५ -२५६] A ncial ~226~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy