SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं -1, ----------- मूलं [१४] + गाथा:(१५०-१७०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सुत्रांक [१४] गाथा: सुक्खं अबाबाह उवगयाणं ॥१६२॥ सुरगणमुहं समत्तं सबद्धवापिंडियं अणतगुणं । नवि पावद मुत्तिसुहं गताहिं चग्गवग्गृहि ॥१६३॥ सिद्धस्स सुहोरासी सबद्धवापिंडिओ जइ हवेजा । सोऽयंतवग्गभइओ सबागासे न माइजा ॥१६४ ॥ जह णाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं उबमाएँ तर्हि असंतीए ॥१६५॥ इस सिद्धाणं सोक्खं अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणिचो सारिक्खमिणं सुणह बोच्छं ।। १६६ ॥ जह सबकामगुणियं पुरिसो भोत्तण भोयणं कोई । तण्हाछुहाविमुक्को अच्छि ज जहा अमियतित्तो ।। १६७॥ इय सबकालतित्ता अतुलं निवाणमुवगया सिद्धा। सासयमवाबाहं चिट्ठति सुही मुहं पत्ता ।।१६८॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति । य परंपरगपति उम्मुक्तकम्मकवया अजरा अमरा असंगा य ॥ १५९ ॥ निच्छिन्नसबदुक्खा जाइजरामरणबंधणविमुक्का । अबाबाह सोक्खं अणुहौती सासर्य सिद्धा॥ (मू०५४) इति बितीयं ठाणपयं सम्मत्तं ॥२॥ II सिद्धसूत्रे 'एगा जोयणकोडी' इत्यादि परिरयपरिमाणं 'विक्खंभवग्गदहगुण.' इत्यादिकरणवशात् खयमानेतव्यं, सुगमत्वात् , क्षेत्रसमासटीका वा परिभावनीया, तत्र पञ्चचत्वारिंशलक्षप्रमाणविष्कम्भमनुष्यक्षेत्रपरिरयस्य एतावत्प्रमाणस्य सविस्तरंभावितत्वात् , तस्याश्च ईपत्प्राग्भारायाः पृथिव्याः बहुमध्यदेशभागे अष्टयोजनिकम्-आयामविष्कम्भाभ्यामष्टयोजनप्रमाणं क्षेत्रं च, अष्टौ योजनानि बाहल्येन चोचत्वेन-उच्चस्त्वेनेति भावः, प्रज्ञप्ता, तदनन्तरं सर्वासु दिक्षु विदिक्षु च मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रतोऽप्यतितन्वी अङ्गुला दीप अनुक्रम [२३५ -२५६] PATumstaram.org ~225
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy