SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-1, ---------- दारं [-], ----------- मूलं [५३] + गाथा:(१४६-१४९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: a प्रत सूत्रांक [५३] गाथा: अधिपतिर्येषां ते अनिन्द्राः 'अपेस्सा' इति न विद्यते प्रेष्यः-प्रेष्यत्वं येषा ते अप्रेष्याः 'अपुरोहि या इति न विद्यते पुरोहितः-शान्तिकर्मकारी येषां अशान्तेरभावात् ते अपुरोहिताः, किंरूपाः पुनस्ते ? इत्याह-अहमिन्द्रार नाम ते देवगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ॥ कहि णं मंते ! सिद्धाणं ठाणा प० कहिणं मंते ! सिद्धा परिवसंति, गोयमा ! सबढसिद्धस्स महाविमाणस्स उवरिल्लाओ धूभियग्गाओ दुवालस जोयणे उहुं अबाहाए पत्थ णं ईसीपन्भारा गाम पुढवी पत्रचा, पणयालीसं जोयणसयसहस्साई आयामविक्खंभेणं एगा जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साई दोनि य अउणापने जोयणसए किंचि विसेसाहिए परिक्खेवणं पनत्ता, ईसिपब्भाराए णं पुढवीए बहुमज्झदेसभाए अहजोयणिए खेते अट्ठ जोयणाई चाहल्लेणं पन्नते, तओ अणंतरं च णं मायाए मायाए पएसपरिहाणीए परिहायमाणी परिहायमाणी सबेसु चरमंतेसु मच्छियपत्ताओ तणुययरी अंगुलस्स असंखेजइभार्ग बाहल्लेणं पत्रचा, ईसीपन्भाराए णं पुढवीए दुवालस नामधिज्जा पत्रचा, तंजहा-ईसि इ वा ईसीपन्भारा इ वा तण इ वा तणुतण इ वा सिद्धिति वा सिद्धालए वा मुत्तित्ति वा मुत्तालए इवा लोयग्गेत्ति वा लोयग्गधूभियत्ति वा लोयग्गपडिवुज्झणा इ वा सबपाणभूयजीवसत्तमुहावहा इवा, इसीपब्भाराणं पुढवी सेया संखदलविमलसोस्थियमुणालदगरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सबज्जुणसुवनमई अच्छा. सण्हा लण्हा पहा महा नीरया निम्मला नियंका निकंकडच्छाया सप्पभा सस्सिरिया सउज्जोया पासाईया दरिसणिज्जा a90382803082SSS toesercenesseenece दीप अनुक्रम [२२८-२३४] REaraturinatana अथ सिद्ध-जीवानाम् स्थानानि कथ्यते ~223~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy