________________
आगम
(१५)
प्रत
सूत्रांक
[ ५३ ]
+
गाथाः
दीप
अनुक्रम
[२२८
-२३४]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [२],
------------- FÈRT: [-], ---------- ¿T2 [-], ------------ - मूलं [ ५३ ] + गाथा: ( १४६ - १४९) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापना
सनत्कुमारकल्पे 'सपक्खि सपडिदिसं'ति समानाः पक्षाः - पूर्वापरदक्षिणोत्तररूपाः पार्श्वा यस्मिन् दूरमुत्पतने तत्सपक्षं 'समानस्य धर्मादिषु चे' ति समानस्य सभावः 'सपडिदिसिं 'ति समानाः प्रतिदिशो - विदिशो यत्र तत् य० वृत्ती. ॐ सप्रतिदिक् ॥ सामानिकसंग्रहणीगाथा 'चउरासीद्द' इत्यादि, सौधर्मेन्द्रस्य चतुरशीतिः सामानिकसहस्राणि ईशाने
याः मल
॥१०५॥
Jan Eucator
न्द्रस्याशीतिः सनत्कुमारेन्द्रस्य द्वासप्ततिः माहेन्द्र देवराजस्य सप्ततिः त्रह्मलोकेन्द्रस्य षष्टिः लान्तकेन्द्रस्य पञ्चाशत् ११ महाशुक्रेन्द्रस्य चत्वारिंशत् सहस्रारेन्द्रस्य त्रिंशत् आनतप्राणतेन्द्रस्य विंशतिः आरणाच्युतेन्द्रस्य दश सामानिकसह४ साणि, अवतंसकाश्चातिदेशेनोक्ता इति दुखबोधाः ततो विनेयजनानुग्रहार्थं वैवितयेन मूलत आरभ्योपदर्श्यन्ते - सौधर्मे पूर्वस्यामशोकावतंसकः दक्षिणतः सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरतभूतावतंसकः मध्ये सौधर्मावतंसकः एवं पूर्वादिक्रमेण ईशाने अङ्कावतंसकः स्फटिकावतंसको स्लावतंसको जातरूपावतंसकः मध्ये ईशानावतंसकः, सनत्कुमारे अशोकसप्तपर्णचंपक चूतसनत्कुमारावतंसकाः, माहेन्द्रे अङ्कस्फटिकरलजातरूपमाहेन्द्रावतंसकाः, ब्रह्मलोके अशोकसप्तपर्णचम्पक चूतत्रह्मलोकावतंसकाः, लान्तके अङ्कस्फटिकरलजातरूपलान्तकावतंसकाः, महाशुक्रे अशोकसप्तपर्णचम्पकचूत महाशुक्रावतंसकाः, सहस्रारे अङ्कस्फटिकरत्नजातरूपसहस्रारावतंसकाः, प्राणते अशोकसप्तपर्णचम्पकचूतप्राणतावतंसकाः, अच्युते अङ्कस्फटिकरत्नजातरूपअच्युतावतंसका इति ॥ ग्रैवेयकसूत्रे 'समिहिया' समा ऋद्धिर्येषां ते समर्द्धिकाः, एवं 'समज्जुइया' इत्याद्यपि भावनीयं, 'अनिंदा' इति न विद्यते इन्द्रः-
For Pernal Use Only
~ 222~
२ स्थान
पदे ईशा'नादिस्थानं सू. ५३
॥१०५॥