________________
आगम
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [-], ---------------- उद्देशक: -, ---------------- दारं -1, ---------------- मूलं [गाथा-(प्र०१-२)] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
॥
५
॥
|| प्र०१
प्र०२||
18 नार्यश्यामस्त्रयोविंशतितम एच, किंभूतेन ?-धीरपुरुषेण धी:-बुद्धिस्तया राजते इति धीरः धीरवासी पुरुषश्च प्रज्ञापयाः मल- धीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महाव्रतानि धारयतीति दुर्द्धरघरस्तेन, तथा नापदं आय० वृत्ती. मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तेन, विशिष्टसंवित्समन्वितेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'पूर्वश्रुतसमृद्धबुद्धिनारा
येश्यामाय पूर्वाणि च तत् श्रुतं च पूर्वश्रुतं तेन समृद्धा-वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन, आह-यो वाचकवरवं
नतिः . शान्तर्गतः स पूर्वश्रुतसमृद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन', सत्यमेतत् , किन्तु पूर्वविदोऽपि पट्रस्थानपतिता भवन्ति, तथा च चतुर्दशपूर्व विदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति, तत आधिक्यप्रदर्शनार्थमिदं विशेषणमियदोषः, 'समिद्धबुद्धीणे' सत्र णाशब्दस्य इखत्वं द्विशब्दस्य च दीर्घताऽऽर्षत्वात् , तथा श्रुतमनर्वापारत्वात् सुभा-IN |षितरनयुक्तत्वाच सागर इव श्रुतसागरः 'व्याघ्रादिभिर्गौणैस्तद्गुणानुक्ताविति(म० नामप्र० पा०८ सू०३१) समासः, तस्मात् 'विणेऊणन्ति' देशीवचनमेतत् , साम्प्रतकालीनपुरुषयोग्य वीनयित्वेत्यर्थः, येनेदं प्रज्ञापनारूपं श्रुतरल-11
मुत्तम-प्रधान, प्राधान्यं च न शेषश्रुतरत्वापेक्षया, किन्तु वरूपतः, दत्तं शिष्यगणाय तस्मै, भगवते-ज्ञानेश्वर्यधर्मा-18 ISI दिमते आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यार्यः स चासौ श्यामश्च आर्यश्यामः तस्मै, सूत्रे च षष्ठी चतुर्थ्यर्थे । द्रष्टव्या, 'छट्ठिविमत्तीऍ मन्नइ चउत्थी' इति वचनात् ॥ अधुमोक्तसम्बन्धवेयं गाथा
षष्ठीविभक्त्या भण्यते चतुर्थी।
दीप अनुक्रम [३-४]
| कर्ता-सम्बन्धी गाथा-द्वयम्
~22