________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं -1, ---------------- उद्देशक: -1, ---------------- दारं -1, ---------------- मूलं गाथा-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
रररररररररररaeeee
___ अज्झयणमिणं चित्तं सुपरयणं दिद्विवायणीसन्दं । जह वलियं भगवया अहमवि तह वनइस्सामि ॥३॥
अध्ययनमिदं-प्रज्ञापनाख्यम्, ननु यदीदमध्ययनं किमित्यस्सादावनुयोगादिद्वारोपन्यासो न क्रियते', उव्यते, नायें नियमो यदवश्यमध्ययनादावुपक्रमाद्युपन्यासः क्रियते इति, अनियमोऽपि कुतोऽवसीयते । इति चेत्, उच्यते, नन्यध्ययनादिष्वदर्शनात् , तथा चित्रार्थाधिकारयुक्तत्वाचित्रम् , श्रुतमेव रत्नं श्रुतरलं दृष्टिवादस्य-द्वादशा-15 अस्य निष्यन्द इव रष्टिवादनिष्यन्दः, सूत्रे नपुंसकतानिर्देशः प्राकृतत्वात् , यथा वर्णितं भगवता-श्रीमन्महावीर-18 वर्धमानखामिना इन्द्रभूतिप्रभृतीनामध्ययनार्थस्य वर्णितत्वात् अध्ययनं वर्णितमित्युक्तम् , अहमपि तथा वर्णयिष्या-18 मि ॥ आह-कथमस्य छनस्थस्य तथा वर्णयितुं शक्तिः, नैष दोषः, सामान्येनाभिधेयपदार्थवर्णनमात्रमधिकृत्यैवम|भिधानात् , तथा चाहमपि तथा वर्णयिच्यामीति किमुक्तं भवति?-तदनुसारेण वर्णयिष्यामि, न खमनीषिकयेति ॥ अस्खां च प्रज्ञापनायां पत्रिंशत् पदानि भवन्ति, पदं प्रकरणमर्थाधिकार इति पर्यायाः, तानि च पदान्यमूनि
पनवणा ठाणाई बहुवतव्व ठिई" बिसेसी य । वन्ती ऊसींसो सभी जोणी ये चरिमाई" ॥४॥ भासा सरीर परिणाम कसीए इन्दिएँ पओगे य । लेसा कायठिई यो सम्मत्वे अन्तकिरियों" य ॥५॥ ओगाहणसण्ठाणा किरियो कम्मे झ्यावरे । [कम्मस्स] बन्धएँ [कम्मस्स] वेर्दै [ए] वेदस्स बन्धए वेयवेयर ॥६॥ हिारे वैओगे पासणया सैनि संजमे चेव । ओही पवियारण वेदणी य तत्तो समुग्धाएं ॥७॥
गाथा-३
दीप
अनुक्रम
३६ अध्ययनानि/(पदानि)-नामानि
-~23~