________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं -1, ---------------- उद्देशक: -1, ---------------- दारं -1, ---------------- मूलं गाथा-२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
||प्र०१
जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि-अस्यां प्रज्ञापनाया पत्रिंशत्पदानि तत्र प्रज्ञापना बहुवैक्तव्यविशेपंचरमपरिणामसज्ञेषु पञ्चसु पदेषु जीवाजीवानां प्रज्ञापना प्रयोगपदे क्रियापदे चाश्रवस्य 'कायवाङ्मनःकर्म योगः।
(स) आश्रवः' (तत्त्वा० अ०६ सू०१-२) इति वचनात् , कर्मप्रकृतिपदे बन्धस्य समुद्घातपदे केवलिसमुद्घातप्ररूपKणायां संवरनिर्जरामोक्षाणां त्रयाणां, शेषेषु तु स्थानादिषु पदेषु कचित्कस्यचिदिति, अथवा 'सर्वभावाना मिति
द्रव्यक्षेत्रकालभावानाम्, एतद्वषतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात् , तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना
स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युत्क्रा1न्त्युच्छवासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः॥ केवलं
येनेयं सत्त्वानुग्रहाय श्रुतसागरादुद्धृता असावयासनतरोपकारित्वादस्मद्विधानां नमस्कारार्ह इति तन्नमस्कारविषयमिदमपान्तराल एवान्यकर्तृक गाथाद्वयम्
वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं । दुद्धरधरेण मुणिणा पुन्वसुयसमिद्धबुद्धीण ॥१॥
सुवसागरा विणेऊण जेण सुयरयणमुत्तमं दिन । सीसगणस्स भगवओ तस्स नमो अञ्जसामस्स ॥२॥ (प्र.) वाचका:-पूर्वविदः वाचकाश्च ते वराश्च वाचकवराः-वाचकप्रधानाः तेषां वंश:-प्रवाहो वाचकवरवंशः तस्मिन्, सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात् , प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्त्तन्ते, तथा चाह पाणिनिः खप्राकृतव्याकरणे-'व्यत्ययोऽप्यासा मिति, प्रयोविंशतितमेन तथा च सुधर्मखामिन आरभ्य भगवा
दीप अनुक्रम [३-४]
SantarataniMALA
wranimurary.org
३६ अध्ययनानि-नामानि, कर्ता-सम्बन्धी गाथा-द्वयम्
~21