________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं -1, ---------------- उद्देशक: -, ---------------- दारं -1, ---------------- मूलं गाथा-२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्राक
याः मलयवृत्ती.
॥
४
॥
गाथा-२
शसम्यग्दर्शनादिकं करोति नामव्यानाम् , न चैतदुपपन्नम्, भगवतो वीतरागत्वेन पक्षपातासम्भवात् , नैतत्सारम् ,
सार१प्रज्ञापसम्यकवस्तुतत्त्यापारिज्ञानात् , भगवान् हि सवितेव प्रकाशमविशेषेण प्रवचनार्थमातनोति, केवलमभन्यानां तथा- नापदं श्रीखाभाच्यादेव तामसखगकुलानामिव सूर्यप्रकाशो न प्रवचनार्थ उपदिश्यमानोऽपि उपकाराय प्रभवति, तथा चाहावीरादुनवादिमुख्यः-"सद्धर्मचीजवपनानघकौशलस्य, यल्लोकवान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेषु हि || वः तामसेपु, सूर्यांशवो मधुकरीचरणावदाताः ॥१॥" ततो भव्यानामेव भगवद्वचनादुपकारो जायते इति भन्यजननितिकरणेत्युक्तम् । किमित्याह-उवदंसिय'त्ति उप-सामीप्येन यथा श्रोतॄणां झटिति यथाऽवस्थितवस्तुतत्त्वावबोधो | भवति तथा, स्फुटवचनैरित्यर्थः, दर्शिता-श्रवणगोचरं नीता, उपदिष्टा इत्यर्थः, काऽसौ १-'प्रज्ञापना' प्रज्ञाप्यन्तेप्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना, किंविशिष्टेत्यत आह-'श्रुतरबनिधानम्' इह रलानि द्विविधानि भवन्ति, तद्यथा-द्रव्यरत्नानि भावरत्नानि (च), तत्र द्रव्यरत्नानि वैडूर्यमरकतेन्द्रनीलादीनि, भावरतानि श्रुतव्रतादीनि, तत्र द्रव्यरत्नानि न तात्त्विकानीति भावरलैरिहाधिकारः, तत एवं समासः-श्रुतान्येव रत्नानि श्रुतरत्नानि न तु श्रुतानि च रखानि च, नापि श्रुतानि रत्नानीवेति, कुत इति चेत् ?, उच्यते, प्रथमपक्षे श्रुतव्यतिरिक्तद्रव्यरबैरिहाधिकाराभावात्, द्वितीयपक्षे तु श्रुतानामेव तात्त्विकरत्नत्वात् , शेषरलैरुपमाया अयोगात्, निधानमिव निधानं श्रुतरलानां निधानं श्रुतरत्ननिधानं, केषां प्रज्ञापनेसत आह-'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वभावा:
दीप
अनुक्रम
Banana
'प्रज्ञापना पदस्य उद्भव:
~20~