________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं -1, ---------------- उद्देशक: -, ---------------- दारं -1, ---------------- मूलं गाथा-२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
||२||
गाथा-२
ऋषभादीन् ब्युदस्य किमर्थं भगवतो महावीरख वन्दनम् ?, उच्यते, वर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वात्, तदेवासन्नोपकारित्वं दर्शयति। सुपरयणनिहाणं जिणवरेणं भवियजणणिव्वुइकरेणं । उवदंसिया भगक्या पन्नवणा सम्वभावाणं ॥२॥ | अत्र प्रज्ञापनेति विशेष्यं शेष सामानाधिकरण्येन वैय्यधिकरण्येन च विशेषणं, 'जिणवरेण'न्ति जिनाः-सामा-1 न्यकेवलिनः तेषामपि वरः-उत्तमस्तीर्थकृत्त्वात् जिनवरस्तेन सामर्थ्यात् महावीरेण, अन्यस्य वर्तमानतीर्थाधिपति| त्वाभावात् , इह छद्मस्थक्षीणमोहजिनापेक्षया सामान्यकेवलिनोऽपि जिनवरा उच्यन्ते ततस्तत्कल्पं मा ज्ञासीहिनेयजन इति तीर्थकृत्त्वप्रतिपत्तये विशेषणान्तरमाह-'भगवता भगः-समप्रैश्चर्यादिरूपः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्वाथ प्रयत्नस्य, पण्णां भग इतीजना ॥१॥" भगोऽस्याऽस्तीति भगवान् , अतिशायने वतुप्रत्ययः, अतिशायी च भगो वर्द्धमानखामिनः शेषप्राणिगणापेक्षया, त्रैलोक्याधिपतित्वात् , तेन भगवता, परमा-18 हन्त्यमहिमोपेतेनेत्यर्थः, पुनः कथंभूतेनेत्याह-भव्यजननितिकरण' भव्यः-तथाविधानादिपारिणामिकभावात् सिद्धिगमनयोग्यः स चासौ जनश्च भव्यजनः निर्वृतिः-निर्वाणं सकलकर्ममलापगमनेन खखरूपलाभतः परमं स्वास्थ्य तद्धेतुः सम्यग्दर्शनाद्यपि कारणे कार्योपचारात् नितिखकरणशीलो नितिकरः भव्यजनस्य नितिकरो भव्यजननिर्वृतिकरस्तेन, आह-भव्यग्रहणमभन्यव्यवच्छेदार्थमन्यथा तस्य नैरर्थक्यप्रसङ्गात्, तत इदमापतितं-भव्यानामेय
20209023030038satarawasa
दीप
अनुक्रम
Receneरब
'प्रज्ञापना पदस्य उद्भव:
~19~