________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [४७]
दीप
कोलाहलो-बोलः कन्दर्पकलहकेलिकोलाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, ततः प्रमुदितश-IN ब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हासबोली बहुलौ-अतिप्रभूतो येषां ते हासबोलबहुलाः, तथा| | असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति मणयश्च-चन्द्रकान्ताया रत्नानि-कतनादीनि अनेकर्मणिरलैर्विविधं-नानाप्रकारं नियुक्तानि विचित्राणिनानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेष सुगमम् ।
कहिण भंते ! पिसायाणं देवाणं पञ्जत्तापजनाणं ठाणा पवना, कहिणं भंते ! पिसाया देवा परिवति', गोयमा! इमीसे रयणप्पभाए पुढचीए रयणामयस्स कंडस्स जोयणसयसहस्सबाहल्लस्स उपरि एमं जोवणसर्य ओगाहित्ता हेट्ठा चेग जोयणसयं वजित्ता मञ्झे अहसु जोयणसएमु एत्थ णं पिसायाण देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा भवन्तीति मक्खायं, ते णं भोमेजनगरा बाहिं बट्टा जहा ओहिओ भवणवनओ तहा भाणियहो जाव पडिरूवा, एत्थ णं पिसायाणं देवाणं पजत्तापजताणं ठाणा पनना, तिसुवि लोगस्स असंखेजहभागे । तत्थ बहवे पिसाया देवा परिवसति, महिहिया जहा ओदिया जाव विहरन्ति | कालमहाकाला इत्य दुवे पिसायिंदा पिसायरायाणो परिचसंति, महिहिया महजुइया जाव विहरति । कहिणं भंते । दाहिणिल्लाणं पिसायाणं देवाणं ठाणा पमत्ता', कहि भंते ! दाहिणिला पिसाया देवा परिवसंति , गोयमा ! जंचूदीवे दीवे मन्दरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए
अनुक्रम [२१७]
tencial
~205~