________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [४७]
दीप अनुक्रम [२१७]
प्रज्ञापना- चलचपलचित्तक्रीडनद्रवप्रियाः ततश्च चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयणगणरई' गम्भीरेषु या: मल- हसितगीतनर्तनेषु रतिर्येषां ते तथा, 'वणमालामेलमउडकुंडलसच्छंदविउवियाभरणचारुभूसणधरा' इति वनमाला- पदे व्य
मयानि यानि आमेलमुकुटकुण्डलानि 'आमेल' इति आपीडशब्दस प्राकृतलक्षणयशात् आपीड:-शंखरकः, तथाINन्तरस्थान
खच्छन्दं विकुर्वितानि यानि आभरणानि तैयत चारु भूषणं-मण्डनं तद् धरन्तीति वनमालापीडमुकुटकुण्डलख-Nसू. ४७ ॥९६॥
उछन्दविकुर्विताभरणचारुभूपणधराः, तथा सर्वतुकेः-सर्वतुभाविभिः सुरभिकुसुमैः सुरचिता-सुष्ठु निवर्तिता तथा| प्रिलम्बते इति प्रलम्बा शोभते इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रा
नानाप्रकारा वनमाला रचिता वक्षसि येते सर्वतुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसचित्रवनमालारचितवक्षसः, तथा काम-खेच्छया गमो येषां ते कामगमाः-खेच्छाचारिणः, कचित् 'कामकामा' इति पाठः, तत्र कामेन-खेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः, तथा काम-खेच्छया रूपं येषां ते कामरूपास्ते च ते देहाथ कामरूपदेहास्तान् धरन्तीत्येवंशीला: कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिण का इत्यर्थः, तथा नानाविधैर्वर्णे रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानावि
धानि अद्भुतानि वा चिल्ललगानि देशीवचनत्वात् देदीप्यमानानि वस्त्राणि निवसनं-परिधानं येषां ते नानाविध-IN वर्णरागवरवस्त्र चित्रचिल्ललगनिवसनाः, तथा विविधैर्देशीनेपथ्यहीतो वेषो येस्ते विविधदेशीनेपथ्यगृहीतवेषाः, तथा 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' इति कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटी केलि:-क्रीडा
॥९६
~204~