SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: -1, ------------- दारं [-], -------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [४७] दीप अनुक्रम [२१७] प्रज्ञापना- चलचपलचित्तक्रीडनद्रवप्रियाः ततश्च चञ्चलशब्देन विशेषणसमासः, तथा 'गहिरहसियगीयणगणरई' गम्भीरेषु या: मल- हसितगीतनर्तनेषु रतिर्येषां ते तथा, 'वणमालामेलमउडकुंडलसच्छंदविउवियाभरणचारुभूसणधरा' इति वनमाला- पदे व्य मयानि यानि आमेलमुकुटकुण्डलानि 'आमेल' इति आपीडशब्दस प्राकृतलक्षणयशात् आपीड:-शंखरकः, तथाINन्तरस्थान खच्छन्दं विकुर्वितानि यानि आभरणानि तैयत चारु भूषणं-मण्डनं तद् धरन्तीति वनमालापीडमुकुटकुण्डलख-Nसू. ४७ ॥९६॥ उछन्दविकुर्विताभरणचारुभूपणधराः, तथा सर्वतुकेः-सर्वतुभाविभिः सुरभिकुसुमैः सुरचिता-सुष्ठु निवर्तिता तथा| प्रिलम्बते इति प्रलम्बा शोभते इति शोभमाना कान्ता-कमनीया विकसन्ती-अमुकुलिता अम्लानपुष्पमयी चित्रा नानाप्रकारा वनमाला रचिता वक्षसि येते सर्वतुकसुरभिकुसुमसुरचितप्रलम्बशोभमानकान्तविकसचित्रवनमालारचितवक्षसः, तथा काम-खेच्छया गमो येषां ते कामगमाः-खेच्छाचारिणः, कचित् 'कामकामा' इति पाठः, तत्र कामेन-खेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः, तथा काम-खेच्छया रूपं येषां ते कामरूपास्ते च ते देहाथ कामरूपदेहास्तान् धरन्तीत्येवंशीला: कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिण का इत्यर्थः, तथा नानाविधैर्वर्णे रागो-रक्तता येषां तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानावि धानि अद्भुतानि वा चिल्ललगानि देशीवचनत्वात् देदीप्यमानानि वस्त्राणि निवसनं-परिधानं येषां ते नानाविध-IN वर्णरागवरवस्त्र चित्रचिल्ललगनिवसनाः, तथा विविधैर्देशीनेपथ्यहीतो वेषो येस्ते विविधदेशीनेपथ्यगृहीतवेषाः, तथा 'पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' इति कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटी केलि:-क्रीडा ॥९६ ~204~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy