________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:)
पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
eeeee
प्रत
सूत्रांक [४७]
दीप अनुक्रम [२१७]
विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्यपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवणं वन्नेणं दिवणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिश्वर्ण संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिवाए लेस्साए दस दिसाओ उओवेमाणा पभासेमाणा ते णं तत्थ साणं साणं असंखेजभोमेञ्जनगरावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणीयाणं साणं साणं अणीयाहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नेसि च बहूर्ण वाणमंतराणं देवाण य देवीण य आहेबच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेगावचं कारेमाणा पालेमाणा महयाहयनहगीयवाइयततीतलतालतुडियघणमुईगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणा विहरति । (सू०४७) वानमन्तरसूत्रे 'तिसुधि लोगस्स असंखेजइभागे' इति, स्वस्थानोपपातसमुद्घातरूपेषु त्रिष्वपि स्थानेषु लोकस्यासं-18 ख्येय(तमे)भागे वक्तव्यानि, तथा 'भुयगवइणो महाकाया महोरगा' किंविशिष्टास्ते ? इत्याह-भुजगपतयः गन्धर्वग
णाः-गन्धर्वसमुदायाः, किंविशिष्टास्ते ? इत्याह-निपुणगन्धर्वगीतरतयः' निपुणाः-परमकौशलोपेता ये गन्धर्याः-गन्धविजातीयाः देवास्तेषां यद गीतं तत्र रतिर्येषां ते तथा. एते व्यन्तराणामष्टौ मूलभेदाः, इमे चान्येऽवान्तरभेदा अष्टौ'अणपन्निय' इत्यादि, कथंभूता एते पोडशापि ? इत्यत आह-चंचलचलचवलचित्तकीलणदवप्पिया' चञ्चलाःअनवस्थितचित्तास्तथा चलचपलम्-अतिशयेन चपलं यत्क्रीडनं यश्च चिचे द्रवः-परिहासः ती प्रियो येषां ते
90007020
REaratiniuSH
~203~