________________
आगम
(१५)
[४८-४९ ]
ཙྪིཊྚེཡྻོཝཱ ཙྪཱ +
-२२४]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
पदं [२], ------------ उद्देशकः [-], ---------- दारं [-],
• मूलं [४८, ४९] + गाथा : (१४०-१४५) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ९७ ॥
रवणामयस्स कंडस्स जोयणसयसहस्सबाहलस्स उवरिं एवं जोयणसहस्सं ओगाहिता हेडा चेगं जोयणसयं वजिता म असु जोयणसएस एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससहस्सा भवन्तीतिमक्खायं, ते गं भवणा जहा ओहिओ भवणवमओ तहा भाणियो जांव पडिरूवा, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पयअता ठाणा पत्रता १, तिसुवि लोगस्स असंखेअइभागे, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति, महिडिया जहा ओहिया जाव विहरति । काले एत्थ पिसाविंदे पिसायराया परिवसह, महिडीए जाव पभासेमाणे से गं तत्थ तिरियमसंखेजणं भोमेअनयरावाससयसहस्साणं वउन्हं सामाणियसाहस्सीणं चउण्ड य अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सतहं अणियाणं सत्तण्डं अणियादिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अनेसि च चणं दाहिणिल्लाणं वाणमंतराणं देवाण य आहेवचं जाव विहरह। उत्तरिल्लाणं पुच्छा, गोयमा ! जहेव दाहिणिल्लाणं क्तक्षया तब उत्तरिल्लापि, वरं मन्दरस्त पवयस्स उत्तरेणं महाकाले एत्थ पिसार्थिदे पिसायराया परिवसर, जाव विहरद । एवं जहा पिसायाणं तहा भूषापि, जाव गंधवाणं, नवरं इंदेसु णाणतं भाणियां इमेण विहिणा-भूयाणं सुरूवपढिरुवा, जवखार्ण भद्दमाणिभद्दा, रक्खाणं भीममहाभीमा, किनराणं किन्नरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगार्ण अकायमहाकाया, गंधवाणं गीयरहगीयजसा, जाव विहरह। काले य महाकाले सुरूव पडिरूव पुनमदे य । तह चैव माणि भद्दे भीमे य तहा महाभीमे ॥ १४१|| किन्नर किंपुरिसे खलु सप्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई चैव गीजसे || १४२ || (०४८) । कहि णं भंते । अणवन्नियाणं देवाणं ठाणा पद्मत्ता, कहि णं भंते! अणवभिया देवा परिवसति,
Eucation Internation
For Parts Only
~206~
testsec
२ स्थानपदे व्यन्तरस्थानं सू.
४८ वानभन्तरस्था
नं सू. ४९
॥ ९७ ॥