________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-],---------- दारं ।-,----------- मूलं [...४६] + गाथा:(१३०-१४०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४६]
दीप
कटटटटटटटटटटटर
इत्यादि गाथाद्वयं, असुरकुमाराः सर्वेऽपि काला:-कृष्णवर्णाः, नागकुमारा उदधिकुमाराश्चैते उभयेऽपि पाण्डराः-श्वेतवर्णाः, परं-जासं यत्कनकं तस्य निघर्षः-कषपट्टके रेखा तद्वद् गौरा भवन्ति सुवर्णकुमारा दिकुमाराः स्तनितकुमाराच, तथा विद्युत्कुमारा अग्निकुमारा द्वीपकुमारा भवन्त्युत्तप्तकनकवर्णाः, ईषद्रक्तवर्णा इति भावः, वायुकुमाराः श्यामाः, श्यामत्वमेव स्पष्टयति-प्रियनुवर्णाः ॥ सम्प्रति वस्त्रगतवर्णप्रतिपादनार्थमाह-'असुरेसु हुंति रत्ता' इत्यादि गाथाद्वयं, असुरेषु-असुरकुमारेषु भवन्ति वस्त्राणि रक्तानि, नागकुमारेपूदधिकुमारेषु च शिलिन्धपुष्पप्रभाणि नीलवर्णानीत्यर्थः, सुवर्णकुमारा दिकुमाराः सनितकुमाराचावास्यगवसनधराः-अश्वस्थास्य-मुख अश्वास्यं तत्र गतो यः फेनः सोऽवास्यगतः तद्वद् धवलं यद् वस्त्रं तद् धरन्तीयवास्थगवसनधराः, बाहुल्येन श्वेतवस्त्रपरिधानशीला इत्यर्थः, विद्युत्कुमारा द्वीपकुमारा अभिकुमाराश्च नीलानुरागवसनाः, वायुकुमाराः सन्ध्यानुरागवसनाः ॥
कहिणं भंते ! वाणमंतराणं देवाणं पजत्तापञ्जत्ताणं ठाणा पत्रचा, कहिणं भंते ! वाणमंतरा देवा परिवसति', गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सपाहल्लस्स उवरिं एग जोयणसयं ओगाहिता हिहावि एगे जोयणसयं वजिचा मज्झे अहसु जोयणसएम एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेज्जनगरावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भोमेज्जा णगरा वाहिं वहा अंतो चउरसा अहे पुक्खरकन्नियासंठाणसंठिया
अनुक्रम [२०५-२१६]
careeswersticecretacea
SAREmiratorNMana
अथ देवयोनिक-पञ्चेन्द्रिय जीवानाम् मध्ये देवानाम् स्थानानि कथ्यते
~201~