SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-],---------- दारं ।-,----------- मूलं [...४६] + गाथा:(१३०-१४०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाःमलयवृत्ती. सूत्राक [४६] ॥१४॥ दीप |नाना ॥ 'तीसा चत्तालीसा' इत्यादि, उत्तरतः-उत्तरस्यां दिशि असुरकुमाराणां भवनानि त्रिंशच्छतसहस्राणि, नाग-II २स्थानकुमाराणां चत्वारिंशत् , सुवर्णकुमाराणां चतुर्विंशत् , वायुकुमाराणां षट्चत्वारिंशत्, द्वीपदिगुदधिविद्युत्स्तनितामि | पदे असुकुमाराणां प्रत्येक पत्रिंशत् भवनशतसहस्राणि । सम्प्रति सामानिकात्मरक्षकदेवसंख्यासंग्रहार्थमाह-'चउसही रादिस्थानं सट्ठी खलु' इत्यादि, दाक्षिणात्यस्यासुरकुमारेन्द्रस्य सामानिका देवाः चतुःषष्टिसहस्राणि, उत्तराहस्य पष्टिसहस्राणि, सू. ४६ असुरवर्जानाम्-असुरकुमारेन्द्रवर्जानां शेषाणां सर्वेषामपि दाक्षिणात्यानामौत्तराहाणां च पद पद सहस्राणि प्रत्येकं | सामाणिआ उ एए' इति एतेऽनन्तरोक्तसंख्याका देवाः सामानिका ज्ञातव्याः, आत्मरक्षकाः पुनः सर्वत्रापि सामानिकचतुर्गुणाः प्रतिपत्तव्याः॥ इदानीं दाक्षिणात्यानामौत्तराहाणां चासुरकुमारादीनां यथाक्रममिन्द्रादीन निर्दिशति-'चमरे धरणे' इत्यादि, दाक्षिणात्यानामसुरकुमाराणामधिपतिश्चमरः, नागकुमाराणां धरणः, सुवर्णकु-18 |माराणां वेणुदेवः, विद्युत्कुमाराणां हरिकान्तः, अग्निकुमाराणामनिसिंहः, द्वीपकुमाराणां पूर्णः, उदधिक्कुमाराणां जलकान्तः, दिकुमाराणाममितः, वायुकुमाराणां वेलम्बः, स्तनितकुमाराणां घोषः। 'बलिभूयाणंदे' इत्यादि, उत्त-1. रदिग्वर्तिनामसुरकुमाराणामिन्द्रो वलिः, नागकुमाराणां भूतानन्दः, सुवर्णकुमाराणां वेणुदालिः, विद्युत्कुमाराणां हरिस्सहः, अग्निकुमाराणामग्निमाणवः, द्वीपकुमाराणां विशिष्टः, उदधिकुमाराणां जलप्रभा, दिक्कुमाराणाममित ॥१४॥ |वाहनः, वायुकुमाराणां प्रभञ्जनः, स्तनितकुमाराणां महाघोषः ॥ सम्प्रति वर्णसंग्रहार्थमाह-'काला असुरकुमारा' अनुक्रम [२०५-२१६] Tuestirary.com ~200~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy