________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-],---------- दारं ।-,----------- मूलं [...४६] + गाथा:(१३०-१४०) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४६]
दीप
चउतीसा चउयाला अट्टत्तीसं च सयसहस्साई । पन्ना चत्तालीसा दाहिणओ हुँति भवणाई ॥१३२॥ तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छायाला छत्तीसा उत्तरओ हुँति भवणाई ॥१३३।। चउसट्ठी सट्ठी खलु छच सहस्साई असुरवाणं । सामाणिआ उ एए चउग्गुणा आयरक्खा उ ॥१३४॥ चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य । पुन्ने जलकते या अमिय विलम्बे य घोसे य॥१३५।। चलि भूयाणंदे वेणुदालि हरिस्सहे अग्गिमाणब विसिट्टे | जलपह तहमियवाहणे पभंजणे य महाघोसे ॥१३६॥ उत्तरिल्ला णं जाब विहरति । काला असुरकुमारा नागा उदही य पंडरा दोवि । वरकणगनिहसगोरा हुंति मुवना दिसा थणिया ॥१३७।। उत्तत्तकणगवन्ना विज्जू अग्गी य होति दीवा य । सामा पियंगुवन्ना बाउकुमारा मुणेयवा ॥१३८।। असुरेसु हुँति रत्ता सिलिंधपुष्फप्पभा य नागुदही । आसासगवसणधरा होंति सुवना दिसा थणिया ॥१३९॥ नीलाणुरागवसणा विज्जू अग्गी य हुंति दीवा य । संझाणुरागवसणा पाउकुमारा मुणेयवा ॥१४०॥(म.४६)
'तीसुवि लोगस्स असंखेजइभागे' इति खस्थानोपपातसमुद्घातरूपेषु त्रिष्वपि स्थानेषु लोकस्यासंख्येयतमे भागे का वक्तव्यानि । 'चउसद्धिं असुराण' इत्यादिगाथाद्वयं सामान्यतोऽसुरकुमारादीनां भवनसंख्याप्रतिपादक सुगर्म । 'चउ
तीसा चउयाला' इत्यादिका गाथा दाक्षिणात्यानामसुरकुमारादीनां भवनसंख्याऽभिधायिका, तस्या व्याख्या-दक्षिणतोऽसुरकुमाराणां भवनानि चतुस्विंशच्छतसहस्राणि, नागकुमाराणां चतुश्चत्वारिंशत् , सुवर्णकुमाराणामष्टात्रि-11 शत्, वायुकुमाराणां पञ्चाशत् , द्वीपदिगुदधिविद्युत्स्तनिताग्निकुमाराणां षण्णां प्रत्येकं चत्वारिच्छतसहस्राणि भव
9829088890Sasat92908291
अनुक्रम [२०५-२१६]
~199~