________________
आगम
(१५)
प्रत
सूत्रांक
[४६ ]
दीप
अनुक्रम
[२०५-२१६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [२],
उद्देशक: [ - ], ----------दारं [-1, ----------- मूलं [... ४६] + गाथा : (१३०-१४०)
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्तौ .
॥ ९३ ॥
➖➖➖➖➖➖➖➖➖➖➖➖
सुवनकुमाराणं देवाणं पज्जत्तापजत्ताणं ठाणा पन्नत्ता, जाव तिसुवि लोगस्स असंखेज भागे, तत्थ णं बहवे सुवन्नकुमारा देवा परिवसंति महिडिया सेसं जहा ओहियाणं जाव चिह्नरंति, वेणुदेवे वेणुदाली य इत्थ दुवे सुवण्णकुमारिंदा सुवण्णकुमाररायाणो परिवति, महड्डिया जाब विहरति । कहि णं भंते ! दाहिणिल्लाणं सुवण्णकुमाराणं पञ्जत्तापञ्जत्ताणं ठाणा पनचा ?, कहि णं ते! दाहिणिल्ला सुबण्णकुमारा देवा परिवसंति ?, गोयमा ! इमीसे जाब मज्झे अद्वहुतरे जोयणसयसहस्से एत्थ णं दाहिणिहाणं सुवण्णकुमाराणं अट्ठत्तीसं भवणावासस्यसहस्सा भवन्तीतिमक्खायं । ते णं भवणा चाहिँ वहा जाव पडिरुवा, एत्थ णं दाहिणिल्लाणं सुवण्णकुमाराणं पञ्जत्तापत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखेज्जइभागे, एत्थ णं बहवे सुवणकुमारा देवा परिवसंति, वेणुदेवे य इत्थ सुवनिंदे सुवन्नकुमारराया परिवसर, सेसं जहा नागकुमाराणं ।। कहि णं भंते ! उत्तरिल्लाणं सुवनकुमाराणं देवाणं पञ्जत्तापत्ताणं ठाणा पत्ता १, कहि णं मंते ! उत्तरिल्ला सुवनकुमारा देवा परिवसंति ?, गोयमा ! इमीसे रयणप्पभाए जाव एत्थ णं उत्तरिल्लाणं सुवनकुमाराणं चउतीसं भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा जाव एत्थ णं बहवे उत्तरिल्ला सुवनकुमारा देवा परिवसंति महिड्डिया जाव विहरंति, वेणुदाली इत्थ सुवन्नकुमारिंदे सुवन्नकुमारराया परिवसद महिडीए सेसं जहा नागकुमाराणं ॥ एवं जहा सुवनकुमाराणं वत्तया भणिया तहा सेसाणवि चउदसन्हं इंदाणं भाणियचा, नवरं भवणणागतं इंदणाणतं वचणाणत्तं परिहाणणाणतं च इमाहिं माहाहिं अणुगंतवं चउसद्धिं असुराणं चुलसीतं चैव होंति नागाणं। बावतारं सुवने वाउकुमाराण छन्नउई ॥ १३० ॥ दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुअलयाणं बाबत्तरिमो सय सहस्सा ॥ १३१ ॥
For Parts Only
~ 198~
१ २ स्थान
पदे असुरादिस्थानं सू. ४६
॥ ९३ ॥