________________
आगम
(१५)
प्रत
सूत्रांक
[ ४६ ]
दीप
अनुक्रम [२०५ ]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं + वृत्ति:)
पदं [२], --------------- उद्देशक: [-],
- दारं [ - ], ------
मूलं [...४६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१५] उपांगसूत्र- [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
संभवणावाससय सहस्सा भवन्तीतिमवखायं, ते णं भवणा बाहि वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं नागमाराणं पतापत्ताणं ठाणा पद्मत्ता, तीसुवि लोयस्स असंखेजइभागे, एत्थ दाहिणिल्ला नागकुमारा देवा परिव संति महिहिया जाव विहरंति, धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसइ महडिए जाव पभासेमाणे, से णं तत्थ चालीसाए भवणावाससयसहस्ताणं छण्हं सामाणियसाहस्सीणं वायचीसाए तायतीसगाणं चउण्डं लोगपालाणं उन्हें अग्गमहिसणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सखण्डं अणियाहिवईणं चउद्दीसाए आयरक्खदेव साहस्सीणं अनसिं च बहूणं दाहिणिहाणं नागकुमाराणं देवाण य देवीण य आहेवचं पोरेवचं कुछमाणे विहरइ । कहि णं भंते उत्तरिल्लाणं नागकुमाराणं देवानं पञ्जत्तापञ्जत्ताणं ठाणा पत्ता ?, कहि णं भंते ! उत्तरिल्ला नागकुमारा देवा परिवर्तति १, गोमा ! जम्बुद्दीवे दीवे मन्दरस्स पवयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एवं जोयणसहस्सं ओगाहिता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अनुहुत्तरे जोयणसयसहस्से एत्थ णं उत्तरलाणं नागकुमाराणं देवाणं चत्तालीसं भवणावाससयसहस्सा भवन्तीतिमवखायं, ते णं भवणा बाहिं वट्टा सेसं जहा दाहि पिल्ला जाव विहरंति, भूयाणंदे एत्थ नागकुमारिंदे नागकुमारराया परिवसह, महिडीए जाव पभासेमाणे, से कं तत्थ चालीसाए भवणावाससयसहस्साणं आहेवच्चं जाव विहरद ।। कहि णं भंते! सुवनकुमाराणं देवाणं पज्जत्तापठाणापन्नता ?, कहि णं भंते ! सुवन्नकुमारा देवा परिवर्तति १, गोयमा ! इमीसे रयणप्पभाए पुढवीए जाव एत्थ णं सुवनकुमाराणं देवाणं वावचरिं भवणावाससयसहस्सा भवन्तीतिमवखायं । ते णं भवणा चाहिं वट्टा जाव पडिरूवा, तत्थ
For Parts Only
~ 197~
202029009920202