SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२],---------------उद्देशक: -,------------- दारं -1, -------------- मूलं [...४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: रबल प्रत सूत्रांक ट ग्यायेणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइमागे, तत्थ णं बहवे असुरकुमारा देवा परिवसंति, काला लोहियक्खबिंबोडा धवलपुष्पदंता असियकेसा वामे एगकुंडलधरा अद्दचंदणाणुलित्तपत्ता इसीसिलिंधपुष्फपगासाई असंकिलिहाई सुहुमाई वत्थाई पवरपरिहिया वयं च पढम समइकंता विइयं च वयं असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडितभुया दसमुद्दामंडियन्गहत्था चूडामणिविचित्तचिंधगया सुरूवा महिहिया महजुइया महायसा महब्बला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडियर्थभियभुया अंगयकुंडलमट्ठगंडयलकबपीढधारी विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगमल्लाणुलेवणधरा मामुरबोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इड्डीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अचीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उज्जोत्रमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिबईणं साणं साणं आयरवखदेवसाहस्सीर्ण अबसि च बहूणं भवणवासीणं देवाण य देवीण य आहेवचं पोरेवषं सामि भट्टित्तं महत्तरगर्त आणाईसरसेणावचं कारेमाणा पालेमाणा महताहतनहगीतबाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिवाई भोगमोगाई भुंजमाणा विहरंति ॥ चमरचलिणो इत्य दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति, काला महानीलसरिसा णीलगुलिअगवलअयसिकुसुमपगासा वियसियसयवत्वणिम्मलईसिसिवरचतंवणयणा गरुकाययउज्जुतुंगनासा उब teenetsesette [४६] दीप अनुक्रम [२०५] REarathimitatinatana ~191~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy