SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-, ------------- दारं -1, -------------- मूलं [...४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत २ स्थानपदे भवन| वासिस्था0 नसू.४६ सूत्रांक [४६] दीप अनुक्रम [२०५] प्रज्ञापना-द्वन्द्वः, तेषां रवेण दिव्यान्-दिवि भवान् प्रधानानिति भावः, भोगार्हाः भोगाः-शब्दादयो भोगभोगास्तान् भुज- याः मल |माना 'विहरन्ति' आसते ॥ यवृत्ती. कहि णं भंते ! असुरकुमाराणं देवाणं पज्जत्तापज्जताणं ठाणा प०१, कहिणं भंते ! असुरकुमारा देवा परिवसंति ?, गोय- ॥८९॥ मा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सयाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेवा चेगं जोयणसहस्सं वजित्ता मज्ो अहहुत्तरे जोयणसवसहस्से एत्य पं असुरकुमाराणं देवाणं चउसहि भवणावाससयसहस्सा भवन्तीति मक्खायं । ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकनियासंठाणसंठिया उकिनंतरविउलगंभीरखायफलिहा पागारट्टालयकवाडतोरणपडिदुवारदेसभागा अंतसयग्घिमुसलमुसंढिपरियारिया अउज्झा सदाजया सदागुत्ता अडयालकोहगरड्या अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिया लाउल्लोइयमहिया गोसीससरसरतचंदणदद्दरदिन्नपंचंगुलितला उवचितचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्वारियमछदामकलावा पंचवमसरसुरभिमुकपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुकतुरुकडझंतधूवमघमतगंधुदुयाभिरामा सुगंधवरगंधिया गंधवटिभूया अच्छरगणसंघसंविगिना दिवतुडियसद्दसंपणादिया सत्वरयणामया अच्छा सण्हा लण्हा घडा महा णीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा सस्सिरीया समिरीया सउओया पासादीया दरिसणिजा अभिरूवा पडिरूवा एत्थ णं असुरकुमाराणं देवाणं पज्जत्तापज्जताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइमागे, समु. ॥८९ walaunciurary.orm ~190~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy