________________
आगम
(१५)
सूत्रांक [४६ ]
ཏྠཾ +
अनुक्रम
[२०३
-२०४]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
पदं [२], ------------- उद्देशक: [ - ], दारं [-], मूलं [ ४६ ... ] + गाथा (१२९) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५]उपांगसूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Jan Education i
-----------
------------
तया दश दिश उद्योतयन्तः - प्रकाशयन्तः 'पभासेमाणा' शोभमानास्ते भवनवासिनो देवा 'णं' इति वाक्यालङ्कारे, तत्र स्वस्थाने 'साणं साणं' इति खेषां खेषामात्मीयात्मीयानामित्यर्थः ' आहेवचं पोरवचं' इत्यादि अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आइ- पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यं सर्वेषामात्मीयानामप्रेसरत्वमिति भावः तच्चाप्रेसरत्वं नायकत्वमन्तरेणापि खनायक नियुक्ततथाविधगृह चिन्तकसामान्यपुरुषस्येव भवति ततो नायकत्वप्रतिपत्त्यर्थमाह-स्वामित्वं खमस्यास्तीति खामी तद्भावः खामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं कस्यचित् पोषकत्वमन्तरेणापि भवति यथा हरिणाधिपतेर्हरिणस्य तत माहभर्तृत्वं - पोषकत्वं, अत एव महत्तरकत्वं, तदपि महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद् वणिजः खदासवर्ग प्रति तत आह—' आणाईसरसेणावचं' आज्ञया ईश्वर आज्ञेश्वरः सेनायाः पतिः सेनापतिः आज्ञेश्वरश्वासौ सेनापतिश्च आज्ञेश्वरसेनापतिस्तस्य कर्म आज्ञेश्वरसेनापत्यं स्वस्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमिति भाषः, कारयन्तोऽन्यैर्नियुक्तकैः पुरुषः पालयन्तः स्वयमेव महता खेणेति योगः, 'अहयत्ति' आख्यानकप्रतिवद्धानि यदिवा अहतानि - अव्याहतानि नित्यानुबन्धीनीति भावः ये नाट्यगीते - नाव्यं नृत्यं गीतं गानं यानि च वादितानि -- तन्त्रीतलतालत्रुटितानि तत्र तत्री - वीणा तलौ— इस्ततली ताल:- कंसिका त्रुटितानि - वादित्राणि तथा यथ घनमृदङ्गः पटुना पुरुषेण प्रवादितः, तत्र घनमृदङ्गो नाम घनसमानध्वनिर्यो मृदङ्गः, तत एतेषां
For Parts Only
~ 189~
Merary or