SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२],------------- उद्देशक: [-1,----------- दारं -1, ------------ मूलं [४६...] + गाथा(१२९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक या: मलयवृत्ती. [४६] गाथा स्तम्भिती इव स्तम्भिती भुजी येषां ते कटकत्रुटितस्तम्भितभुजाः, तथा अन्नदानि-बाहुशीर्षाऽऽभरणविशेषरूपाणि स्थानकुण्डले-कर्णाभरणविशेषरूपे तथा सृष्टी-मृष्टीकृती गण्डौ-कपोलौ यस्तानि मृष्टगण्डानि, कर्णपीठानि-कर्णाभरण-18 पदे भवनविशेषरूपाणि धारयन्तीत्येवंशीला अगदकुण्डलमृष्टगण्डकर्णपीठधारिणः, तथा विचित्राणि-नानारूपाणि हस्ताभर- वासिस्थाणानि येषां ते विचित्रहस्ताभरणाः, तथा 'विचित्तमालामउलिमउडा' विचित्रा माला-कुसुमस्रग् मौलौ-मस्तकेनं सू.५६ मुकुटं च येषां ते विचित्रमालामौलिमुकुटाः, तथा कल्याणक-कल्याणकारि प्रवरं वखं परिहितं यैस्ते कल्याणकावरवस्त्रपरिहिताः, सुखादिदर्शनादू निष्ठान्तस्यात्र पाक्षिकः परनिपातः, तथा कल्याणकं-कल्याणकारि यत् प्रवरं माल्यं-पुष्पदाम यच्चानुलेपनं तद् धरन्तीति कल्याणकावरमाल्यानुलेपनधराः, तथा भाखरा-देदीप्यमाना बो|न्दिः-शरीरं येषां ते भाखरबोन्दया, तथा प्रलम्ब इति-प्रलम्बा या बनमाला ता घरन्तीति प्रलम्बवनमालाधराः, 'दिघेणं संघयणेणं'ति शक्तिविशेषमपेक्ष्य संहननेनेव संहननेन न तु साक्षात् संहननेन, देवानां संहननासंभवात, संहननं हि अस्थिरचनात्मकं, न च देवानां अस्थीनि सन्ति, तथा चोक्तं जीवाभिगमे-“देवा असंघयणी, जम्हा तेसि नेवट्ठी नेव सिरा" इत्यादि, 'दिवाए इबीए' दिव्यया-प्रधानया ऋया-परिवारादिकया दिव्यया धुत्सा-इष्टाथसंप्रयोगलक्षणया 'धु अभिगमने' इति वचनात् , दिव्यया प्रभया-भवनावासगतया, दिव्यया छायया-समुदाय-15 शोभया, दिव्येनार्चिषा-शरीरस्थरतादितेजोवालया, दिव्येन तेजसा शरीरप्रभवेन, दिव्यया लेश्यया-देहवर्णसुन्दर दीप अनुक्रम [२०३-२०४] ~188~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy