SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, -------------- मूलं [...४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत प्रज्ञापनायाः मलय० वृत्ती. २ स्थानपदे भवनवासिस्थानंसू.४७ सूत्रांक [४६] दीप अनुक्रम [२०५] चियसियप्पवालविंबफलसंनिहाहरोहा पंडरससिसगलविमलनिम्मलदहिषणसंखगोक्खीरकुंददगरयमुणालियाधवलदंतसेढी हुयवहनिद्धतधोयतत्ततवणिज्जरत्ततलतालुजीहा अंजणघणकसिणगरुयगरमणिजणिद्धकेसा वामेयकुंडलधरा अद्दचंदणाणुलितगत्ता ईसिसिलिंधपुप्फपगासाई असंकिलिहाई सुहुमाई वत्थाई पवरपरिहिया वयं च पढमं समइक्ता बिइयं तु असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगयतुडियपवरभूसणणिम्मलमणिरयणमंडियभुया दसमुद्दामंडियग्गहत्था चूडामणिचित्तचिंधगया सुरूवा महड्डिया महजुईआ महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडियर्थभियभुया अंगदकुंडलमहगंडतलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउली कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिवेणं गंधेणं दिवेणं फासेणं दिवेणं संघयणेणं दिवेणं संठाणेणं दिवाए इडीए दिवाए जुईए दिवाए पभाए दिवाए छायाए दिवाए अच्चीए दिवेणं तेएणं दिवाए लेसाए दस दिसाओ उजोवेमाणा पभासेमाणा ते णं तत्थ सार्ण साणं भवणाबाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं वायचीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाहिबईणं साणं साणं आयरक्खदेवसाहस्सीणं अन्नर्सि च बहूणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावचं कारेमाणा पालेमाणा महयाहयनदृगीयवाइयतंतीतलतालतुडियषणमुइंगपढप्पवाइयरवेणं दिवाई भोगभोगाई झुंजमाणा विहरति । IN||९०॥ Alainturary.orm अत्र मूल-संपादने सूत्र-क्रमांकने मुद्रण-दोष: वर्तते-सू. ४६ स्थाने सू०४७ इति मुद्रितं ~192~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy