________________
आगम
(१५)
प्रत
सूत्रांक
[४६ ]
+
गाथा
दीप अनुक्रम [२०३
-२०४]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
मूलं [ ४६ ... ] + गाथा (१२९)
पदं [२], ------------- उद्देशक: [ - ], दारं [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
-----------
➖➖➖➖➖➖➖➖➖➖➖➖
प्रज्ञापनायाः मल
॥ ८६ ॥
४ तानि अष्टचत्वारिंशत्कृतवनमालानि, अन्ये त्वभिदधति — अडवालशब्दो देशीवचनत्वात् प्रशंसावाची, ततोऽयमर्थः- प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि, शिवानि - सदा मङ्गय० वृत्ती. लोपेतानि, तथा किङ्कराः - किङ्करभूता येऽमरास्तैर्दण्डैः कृत्वोपरक्षितानि सर्वतः समन्ततो रक्षितानि किङ्करामरद४ ण्डोपरक्षितानि, 'लाउलोइयमहिया' इति लाइयं नाम-यद भूमेर्गोमयादिनोपलेपनं उल्लोइयं कुड्यानां मालस्य च सेटिकादिभिः संसृष्टीकरणं, लाउलोइयाभ्यां महितानि -- पूजितानि लाउछोइयमहितानि तथा गोशीर्षेण-गोशीनामकचन्दनेन सरसरक्तचन्दनेन च दर्दरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि गोशीर्षसरसरक्तचन्दन दर्दरदत्तपञ्चाङ्गुलितलानि, तथा उपचिता- निवेशिताः चन्दनकलशा - माङ्गल्युकलशा येषु तानि उपचितचन्दनकलशानि, 'चन्दन घडसुकयतोरणपडिदुवारदेसभागा' इति चन्दनघटैः- चन्दनकलशैः सुकृतानि - सुकृतानि शोभितानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनपटसुकृततोरणानि प्रतिहारदेशभागे येषु तानि चन्दनपटसुकृत तोरणप्रतिद्वारदेशभागानि तथा 'आसत्तोसत्तविलबट्टवग्वारियमछदामकलावा' इति आ-अवाद अधोभूमी सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्त उत्सक्तः उलोचतले उपरि संबद्ध इत्यर्थः विपुला - विस्तीर्णः वृत्तो- वर्तुलः 'वग्धारिय' इति प्रलम्बितो माल्यदामकलापः - पुष्पमालासमूहो येषु तान्यासकोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापानि, तथा पञ्चवर्णेन सुरभिणा मुक्तेन- क्षितेन पुष्पपुञ्जलक्षणेन उपचारेण-पूजया कठितानि
For Parata Use Only
~ 184~
२ स्थान
| पदे भवनवासिस्थानंसू. ४६
॥ ८६ ॥