________________
आगम (१५)
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], -------------उद्देशक: [-],----------- दारं [-],------------ मूलं [४६...] + गाथा(१२९) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[४६]
गाथा
प्रज्ञापना- उजोवेमाणा पभासेमाणा ते णं तत्थ साणं साणं भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं २ स्थानयाः मल- तायत्तीसाणं साणं साणं लोगपालाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं अणिआणं साणं साणं I
पदे भवनयवृत्ती. अणिआहिवईणं साणं साणं आयरक्खदेवसाहस्सीणं अमेसि च बहूणं भवणवासीण देवाण य देवीण य आहेवचं पोरेवणे
वासिस्थासामि भहित्वं महत्तरगतं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताहतनहगीयवाइयतंतितलतालतुडियषणमुइंगप. |
नं सू.४६ ॥८५॥
टुप्पबाइयरवेणं दिवाई भोगभोगाई झुंजमाणा विहरति । ___ 'कहिणं भंते ! भवणवासीणं देवाणं' इत्यादि, 'असीउत्तरजोयणसयसहस्सबाहल्लाए' इति अशीत्युत्तरं-अशीतिसहस्राधिकयोजनशतसहस्रं वाहल्यं यस्खाः सा तथा तस्याः 'सत्त भवणकोडीओ बापत्तरि भवणाबाससयसहस्सा भवन्तीति मक्खाय' इति असुरकुमाराणां हि चतुःषष्टिशतसहस्राणि भवनानां, ततः सर्वसंख्यया यथोक्तं भवनसंख्यानं भवति, 'ते णं भवणा' इत्यादि, तानि 'ण' इति वाक्यालङ्कारे, पुंस्त्वं प्राकृतत्वात्, भवनानि बहिर्वृत्ता-1 नि-वृत्ताकाराणि अन्तः समचतुरस्राणि अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि कर्णिका नाम उन्नतसम-| चित्रविन्दुकिनी 'उकिन्नंतरविउलगंभीरखातफलिहा' इति उत्कीर्णमियोत्कीर्णमतीव व्यक्तमित्यर्थः, उत्कीर्णमन्तरं ॥८५
यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ?-खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थहमपान्तराले महती पाली समस्तीति, खातानि च परिखाच खातपरिखाः उत्कीर्णान्तरा विपुला-विस्तीर्णा |
दीप अनुक्रम [२०३-२०४]
awraanasurary.orm
~182