________________
आगम
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशक: -, ------------- दारं [-], -------------- मूलं [४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रज्ञापना
प्रत
याः मलयवृत्ती.
सुत्राक [४४]
॥८॥
सू.४४मनुष्याणां
दीप
जलठाणेसु एत्थ णं पंचिंदियतिरिक्खजोणियाणं पजत्तापञ्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजइभागे, समुग्धा- २ स्थानएणं सबलीयस्स असंखेअइभागे सहाणेणं सबलोयस्स असंखेजइभागे ॥ (सू०४४)
पदे पञ्चेतिर्यपञ्चेन्द्रियसूत्रं प्राग्वत् , नवरमूर्ध्वलोके तदेकदेशे-तिर्यपञ्चेन्द्रिया मत्स्यादयो मन्दराद्रिवाप्यादिषु, अधो-1 न्द्रियाणां लोके तदेकदेशे-अधोलौकिकयामादिष्वित्यर्थः । कहिणं भंते ! मणुस्साणं पञ्जत्तापञ्जत्ताणं ठाणा प०१, गोयमा ! अंतो मणुस्सखेने पणयालीसाए जोयणसयसहस्सेसु
सू.४५भअड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पनाए अंतरदीवेसु एत्थ णं मणुस्साणं पजत्ताप
वनपतीना अचाणं ठाणा प०, उववाएण लोयस्स असंखेजहभागे, समुग्घाएणं सबलोए, सहाणेणं लोयस्स असंखेजइभागे ॥ (सू०४५)
सू. ४६ मनुष्यसूत्रमपि सुगम, नवरं 'समुग्धाएणं सबलोए' इति केवलिसमुपातमधिकृत्य ॥ सम्प्रति भवनपतिस्थानप्रतिपादनार्थमाहकहिणं भंते ! भवणवासीणं देवाणं पजत्तापजत्ताणं ठाणा प०१, कहिणं भंते ! भवणवासी देवा परिवसंति', गो
11८४॥ यमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उपरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जिता मज्झे अट्ठहुत्तरे जोयणसयसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणकोडीओ बावत्तरि भवणावाससयसहस्सा भवन्तीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरंसा अहे पुक्खरकभियासंठाणसंठिया उकिनंतर
अनुक्रम [२०१]
अत्र मनुष्य एवं देवयोनिक-पञ्चेन्द्रिय जीवानाम् स्थानानि कथ्यते अथ देवयोनिक-पञ्चेन्द्रिय जीवानाम् मध्ये भवनवासीदेवानाम् स्थानानि कथ्यते
~180