SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (१५) [भाग-१८] “प्रज्ञापना" - पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [४३] नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्रापि तेषां शीतपरिणामत्वात् , तथा चाह-"नवरं छटुसत्तमीसु णं काउअ-I अगणिवन्नाभा न भवन्ति"। सम्प्रति यथोक्तपृथिवीवाहल्यपरिमाणप्रतिपादिकां संग्रहणीगाथामाह-आसीयं बत्ती-1 सं' इत्यादि, आशीतं-अशीतिसहस्राधिकं शतसहस्रं रत्नप्रभाया बाहल्यं द्वात्रिंशं-द्वात्रिंशत्सहस्राधिकं शर्कराप्रभायाः। 'अष्टाविंशं' अष्टाविंशतिसहस्राधिकं वालुकाप्रभायाः विंशतिसहस्राधिकं पङ्कप्रभायाः अष्टादशसहस्राधिक धूमप्रभा-IN याः षोडशसहस्राधिकं तमनभायाः अष्टोत्तरम्-अष्टसहस्राधिकं लक्षं 'हेटिमिया' सर्वाधस्तन्यास्तमस्तमःप्रभाया इति । संप्रति उपर्यधश्चैकैक योजनसहस्र मुक्त्वा यावत्प्रमाणं नरकावासयोग्यं पृथिवीवाहल्यं तापत्संग्रहीतुकाम आहअट्टत्तरं च' इत्यादिगाथाद्वयं, रत्नप्रभाया हि अशीतिसहस्राधिकं लक्षं पाहल्यपरिमाणं तस्योपरितनमेकं योजनसहस्रमेकं चाधो योजनसहनं वर्जयित्वा शेषं नरकावासाधारभूतं, अतो रत्नप्रभाया नरकावासयोग्य वाहल्यपरिमाणमष्टसप्ततिसहस्राधिकं लक्षं भवति, एवं सर्वत्राप्युपयुज्य भावनीयं । साम्प्रतं नरकावाससंख्याप्रतिपादनाय संग्रहणीगाथामाह-'तीसा य' इत्यादि, गतार्था । कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पजत्तापजत्ताणं ठाणा प०१, गोयमा ! उहुलोए तदेकदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु II सरसरपंतियासु विलेसु विलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेमु वप्पिणेसु दीवेसु सम्रदेसु सबेसु चेव जलासएसु दीप अनुक्रम [१९६ -२००] SAREaiatuRKota अत्र तिर्यञ्च-पञ्चेन्द्रिय जीवानाम् स्थानानि कथ्यते ~179~
SR No.035018
Book TitleSavruttik Aagam Sootraani 1 Part 18 Pragyapana Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy