________________
आगम
(१५)
[भाग-१८] “प्रज्ञापना" -
पदं [२], --------------- उद्देशकः -1, ------------- दारं [-1, -------------- मूलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
प्रज्ञापनायाः मलय. वृत्ती.
२ स्थानपदरलप्रभादिनारकस्थानं
सुत्राक
[४३]
दीप
तीसु जोयणसहस्सेसु एत्य गं तमतमापुढवीनेरइयाणं पजत्तापजत्ताणं पंचदिसि पंच अणुचरा महइमहालया महानिरया प०,०–काले महाकाले रोरुए महारोरुए अपइटाणे, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिआ निश्चंधयारतमसा ववगयगहचंदमूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमदुभिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढवीनेरइयाणं ठाणा प०, उपवाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजहभागे सहाणेणं लोयस्स असंखेजइभागे तत्थ णं बहवे तमतमापुढवीनेरहमा परिवसति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं प० समणाउसो, ते णं निचं भीता निच्च तत्था निर्थ तसिया निचं उविग्गा निचं परमममुहसंबद्धं गरगभयं पचणुभवमाणा विहरन्ति ॥ आसीय बत्तीस अट्ठावीसं च ९ति वीसं च । अहारससोलसर्ग अहुत्तरमेव हिडिमिया ॥१॥ अहत्तरं च तीसं छपीसं चेव सयसहस्सं तु । अहारस सोलसर्ग चउद्दसमहियं तु छडीए ॥ २॥ अद्धतिबन्नसहस्सा उबरिमहे वनिऊण तो भणियं । मज्झे तिसहस्सेसु होन्ति उ नरगा तमतमाए ॥३॥ तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साई । तिनि य पंचूणेगं पंचेव अणुत्तरा नरगा ॥४॥ (मू०४३) तदेवं सामान्यतो नैरयिकसूत्र व्याख्यातं, एवं रलप्रभादिविषयाण्यपि सूत्राणि यथायोगं परिभावनीयानि, प्राय उक्तव्याख्यानुसारेण सुगमत्वात् , केवलं षष्ठपृथिव्यां सप्तमपृथिव्यां च नरकावासाः कपोताग्निवर्णाभा न वक्तव्याः,
अनुक्रम [१९६-२००]
Select
||८३ ।।
SARELatunintentiational
For P
OW
~178~