________________
आगम
(१५)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम
[१९६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
दारं [-],
मूलं [ ४३ ]
पदं [२], --------------- उद्देशक: [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
➖➖➖➖➖➖➖➖➖➖➖➖➖
णं सकरप्पापुढवीनेरइयाणं पजचापज्जत्ताणं ठाणा प०, उनवारणं समुग्धाएणं सहाणेणं लोगस्स असंखेज्जइभागे, तत्थ बहवे सकरपभापुढवीनेरइआ परिवसन्ति, काला कालोमासा गंभीरलोमहरिसा भीमा उत्तासणगा परम किन्हा चन्त्रेणं प० समणाउसो ! ते णं निश्थं भीता निचं तत्था निचं तसिया निचं उद्विग्गा निचं परममसुहसंबद्धं नरगभयं पचणुभवमाणा विहरन्ति । कहि णं भंते । वालुयप्पभापुढवीने रइयाणं पजत्तापज्जत्ताणं ठाणा प० १, कहि णं भंते । वालुयष्पभापुढवीनेरइया परिवसंति ?, गोयमा ! वालुयप्पभापुढवीए अहावीसुत्तरजोयणसयसहस्सबाहल्लाए उबरिं एगं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे छबीमुत्तरजोयणसयसहस्से एत्थ णं वालुयप्पभापुढवीनेरइयाणं पनरसनरयावाससयसहस्सा भवन्तीति मुक्खायं, ते णं णरगा अंतो बट्टा चाहि उरंसा अहे खुरप्पठाणठिया निबंधयारतमा गयगह चंदसूरनक्खतजोइसप्पहा मेदवसापूयपडलरुहिर मंसचिक्खिललिताणुलेवणातला असु इवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओं एत्थ पं वालुयप्पभापुढवीनेरइयाणं पअत्तापत्ताणं ठाणा प०, उववारणं लोयस्स असंखेअदभागे, समुग्धाएणं लोयस्स असंखेञ्जइभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे वालुयप्पभापुढवीनेरझ्या परिवसंति, काला कालोमासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिन्हा वनेणं प० समणाउसो !, ते णं निखं भीता निचं तत्था निचं तसिआ निचं उद्विग्गा नियं परममसुद्धं संबद्धं णरगभयं पचणुभवमाणा विहरन्ति । कहि णं भंते ! पंकप्पभापुढयीनेरहयाणं पक्षतापजत्ताणं ठाणा प० १, कहि णं भंते ! पंकप्पभापुढवीनेरइया परिवसंति ?, गोयमा ! पंकप्पभापुढवीए वीसुतरजोय
For Parts Only
~175~
untary or