________________
आगम
(१५)
प्रत
सूत्रांक
[83]
दीप
अनुक्रम
[१९६]
[भाग-१८] “प्रज्ञापना” – उपांगसूत्र- ४ (मूलं+वृत्तिः)
पदं [२], -------------उद्देशक: [ - ],
दारं [-],
मूलं [ ४३ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१५],उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रज्ञापनायाः मल
य० वृत्ती.
॥ ८१ ॥
सन्ति ?, गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एवं जोयणसहस्समोगाहित्ता हेडा चेगं जोयणसहस्सं वज्जिता मज्झे अइहुतरे जोयणसयस हस्से एत्थ णं रयणप्पभापुढवीनेरइयाणं तीसं निरयावासससहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निबंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसप्पहा मेदवसापूयपडलरुहिरमांस चिविखल्ललिताणुलेवणतला असुहवीसा परमदुभिगंधा काउअगविनाभा कक्खडफासा दुरहियासा असुभा परगा असुभा णरगेसु वेयणाओं, एत्थ णं रवणप्पभापुढचीनेरइयाणं पज्जताजा ठाणा प०, उववारणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे रयणप्पभापुढवीनेरइया परिवसन्ति, काला कालोमासा गंभीर लोमहरिसा भीमा उत्तासणगा परमकिडा बन्नेणं प० समणाउसो !, ते णं निबं भीता नियं तत्था निचं तसिया निचं उद्विग्गा निचं परमममुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति । कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं परत्तापञ्जत्ताणं ठाणा प० १, कहि णं भेते ! सकरप्पभापुढवीनेरइया परिवसन्ति ?, गोयमा । सकरप्पभापुढवीए बत्तीमुत्तरजोयणसयस हस्तवाहलाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेडा चेगं जोयणसहस्सं वज्जिता मज्झे तीसुत्तरे जोयणसयसहस्से एत्थ णं सकरप्पभापुढवीरयाणं पणवीसं निरयावाससयसहस्सा हवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा चाहिं चउरंसा अहे खुरप्पसंठासंठिया निबंधयारतमसा ववगयगहचंदसूरनक्खतजोइसिय पहा मेदवसाप्यपडलरुहिरमांस चिक्खिल्ललित्ताणुलेवणतला असुदवीसा परमदुब्भिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा परगा असुभा णरगेसु वेयणाओ, एत्थ
For Parts Only
~174~
२ स्थान
पदे रलमभाद्यनार
कस्थानं
सू. ४३
॥ ८१ ॥